________________
आगम
(१०)
प्रत
सूत्रांक
[७]
दीप
अनुक्रम
[११]
“प्रश्नव्याकरणदशा” - अंगसूत्र - १० ( मूलं + वृत्ति:)
अध्ययनं [२]
मूलं [७]
श्रुतस्कन्ध: [१], मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१०] अंग सूत्र [१०] “प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
॥ ३७ ॥
प्रश्नव्याक-सा येषामस्ति ते वागुरिणः, तित्तरवर्त्तकलावकांश्च कपिञ्जलकपोनकांश्च पक्षिविशेषान् साधयन्ति शकुनेनर० श्रीअ- श्येनादिना मृगयां कुर्वन्तीति शाकुनिकास्तेषां साउणीणमिति प्राकृतत्वात् झषमकरान् कच्छपांच-जभयदेव० ९ लचरविशेषान् साधयन्ति, मत्स्याः पण्यं येषां ते मात्स्यिकास्तेषां, 'संखंक'ति शङ्खाः प्रतीताः अङ्काश्च रूढिगम्याः वृत्तिः अतस्तान् क्षुल्लकांच कपर्दकान् साधयन्ति, मकरा इव मकरा जलविहारित्वाद्धीवरास्तेषां पाठान्तरे मग्गिणां -मार्गयतां तद्भवेषिणां अजगर गोनसमण्डलिदबकर मुकुलिनश्च साधयन्ति, तत्र अजगरादय उरगविशेषाः दर्वी करा:-फणभृतः मुकुलिनः तदितरे, व्यालान् भुजङ्गान् पान्तीति व्यालपास्ते विद्यन्ते येषां ते व्यालपिनः तेषां अथवा व्यालपानामत्र प्राकृतत्वेन - बालवीणंति प्रतिपादितं, वाचनान्तरे 'वायलियाणं'ति दृश्यते, तत्र व्यालेश्वरन्तीति वैयालिकास्तेषां वैपालिकानामिति, तथा गोधाः सेहाच शल्यकशरटकां साधयन्ति लsuकानां, गोधादयो भुजपरिसर्पविशेषाः शरटकाः - कृकलाशाः, गजकुलबानरकुलानि च साधयन्ति पा शिकानां कुलं कुटुंबं यूथमित्यर्थः, पाशेन बन्धनविशेषेण चरन्तीति पाशिकास्तेषां शुकाः-कीरा बर्हिणोमयूराः मदनशालाः- शारिकाः कोकिला:- परभृतः हंसाः प्रतीतास्तेषां यानि कुलानि वृन्दानि तानि तथा, सारसांश्च साधयन्ति पोषकाणां पक्षिपोषकाणामित्यर्थः तथा वधः-ताडनं बन्ध:- संयमनं यातनं च-कदर्थनमिति समाहारद्वन्द्वस्तव साधयन्ति गोल्मिकानां - गुप्तिपालकानां, तथा धनधान्यगवेलकांश्च साधयन्ति तस्कराणामिति प्रतीतं, किन्तु गावो-बलीवर्डसुरभयः एलका - उरभ्राः, तथा ग्रामनगरपत्तनानि साधयन्ति
For Park Use Only
~77 ~
२ अधर्म
द्वारे मृषावादिनः
सू० ७
॥ ३७ ॥
nerary.org