________________
आगम
(१०)
“प्रश्नव्याकरणदशा” - अंगसूत्र-१० (मूलं+वृत्ति:) श्रुतस्कन्धः [१], --------- ------------- अध्ययनं [२] -------- ---------- मूलं [७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१०], अंग सूत्र - [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
१ अधर्म
द्वारे मृषावादिनः
प्रत
-
सू०७
-
प्रश्नब्याक- बन्धनेन प्रतीतेन मुखमेव अरि:-शत्रुरनकारित्वाद्येषां ते मुखारयः असमीक्षितपलापिन:-अपर्यालोचिता- र० श्रीअनर्थकवादिनः निक्षेपान-न्यासकानपहरन्ति परस्य सम्बन्धिनि अर्थे-द्रव्ये ग्रथितगृद्धाः-अत्यन्तगृद्धिमन्तः, भयदेव तथा अभियुञ्जते च-योजयन्ति च परमसद्भिर्दषणैरिति गम्यं, तथा लुब्धाश्च कुर्वन्ति कूटसाक्षित्वमिति वृत्तिः । व्यक्तं, तथा असत्या:-जीवानामहितकारिणः अर्थालीकं च-द्रव्यार्थमसत्यं भणन्तीति योगः कन्यालीकं च
कुमारीविषयमसत्यं भूम्पलीकं प्रतीतं तथा गवालीकं च प्रतीतं गुरुक-यादरं खस्य जिह्वाच्छेदाद्यनर्थकरं प-1 बारेषां च गाढोपतापादिहेतु भणन्ति-भाषन्ते, इह च कन्यादिभिः पदैः द्विपदापदचतुष्पदजातयः उपलक्षणा
थित्वेन संगृहीता द्रष्टव्याः, कथंभूतं तदित्याह-अधरगतिगमन-अधोगतिगमनकारणं अन्यदपि च-उक्तव्य+तिरिक्तं जातिरूपकुलशीलानि प्रत्ययः-कारणं यस्य तत्तथा तच्च मायया निगुणं च-निहतगुणं निपुणं च वा इति समासः, तत्र जातिकुले-मातापितृपक्षी तद्धेतुकं च प्रायोऽलीकं सम्भवति, यतो जात्यादिदोषात् केचिदलीकवादिनो भवन्ति, रूपं-आकृतिः शीलं-खभावस्तत्प्रत्ययं तु भवत्येव, प्रशंसानिन्दाविषयत्वेन वा जात्यादीनामलीकप्रत्ययता भावनीयेति, कथंभूतास्ते?-चपला मनश्चापल्यादिना, किम्भूतं तत्-पिशुन-परदोषाविष्करणरूपं परमार्थभेदकं-मोक्षप्रतिघातकं 'असंतगति असत्कमविद्यमानार्थमसत्यमित्यर्थः असत्त्वक वा-सत्त्वहीनं वा विद्वेष्यं-अप्रियं अनर्थकारक-पुरुषार्थोपघातकं पापकर्ममूलं-क्लिष्टज्ञानावरणादिवीज दुष्ट-1 असम्यक दृष्ट-दर्शनं यत्र तहुईष्टं दुष्टं श्रुतं-श्रवणं यत्र तदुःश्रुतं नास्ति मुणितं-ज्ञानं यत्र तदमुणितं निर्लजं|
%9A%
दीप अनुक्रम [११]
॥ ३६ ॥
REscam
3-
murary.com
~75~