________________
आगम
(१०)
प्रत
सूत्रांक
[७]
दीप
अनुक्रम
[११]
“प्रश्नव्याकरणदशा” - अंगसूत्र - १० ( मूलं + वृत्ति:)
अध्ययनं [२]
श्रुतस्कन्ध: [१],
मूलं [७]
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१०], अंग सूत्र [१०] “प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
॥ ३५ ॥
प्रश्नव्याक- न विस्मयामि, यदस्मदीयं नहि तत्परेषाम् ॥ १ ॥" तथा " दीपादन्यस्मादपि मध्यादपि जलनिधेर्दिशोर० श्रीअ ऽप्यन्तात् । आनीय झटिति घटयति विधिरभिमतमभिमुखीभूतम् ॥ १ ॥” इति असद्भूतता चात्र भयदेव० प्रत्येकमेषां जिनमतप्रतिक्रुष्टत्वात्, तथाहि - 'कालो सहाव नियई पुव्वकथं पुरिसकारणेगंता | मिच्छन्तं वृत्तिः ४ ते चैव उ समासओ होति सम्मत्तं ॥ १ ॥” इति तथा नास्ति न विद्यतेऽत्र किञ्चिच्छुभमशुभं वा कृतकं पुरुषकारनिष्पन्नं कृतं च कार्य प्रयोजनमित्यर्थः, पाठान्तरेण 'नत्थि किंचि कयं तत्तं तत्र तत्त्वं - वस्तुखरूपमिति, तथा लक्षणानि वस्तुखरूपाणि विधाय भेदा लक्षणविधास्तासां लक्षणविधानां नियतिश्च खभावविशेषञ्च कारिका - कर्त्री सा च पदार्थानामवश्यन्तया यद्यथाभवने प्रयोजयित्री भवितव्यतेत्यर्थः अन्ये त्वाहुः यत् मुद्गादीनां राद्धिखभावत्वमितरद्वा स स्वभावः यच राद्वावपि नियतरसत्वं न शाल्यादिरसता सा नियतिरिति तथा चोक्तम्- " न हि भवति यन्न भाव्यं भवति च भाव्यं विनापि यत्नेन । करतलगतमपि नश्यति यस्य तु भवितव्यता नास्ति ॥ १ ॥" असत्यता चास्य पूर्ववद्वाच्या, 'एव'मित्युक्तप्रकारेण केचिन्नास्तिकादयो जल्पन्ति- 'ऋद्धिरससातगौरवपरा:' ऋद्ध्यादिषु गौरवं आदरः तत्मधाना इत्यर्थः, बहवः - प्रभूताः करणालसाः - चरणालसाश्चरणधर्म्म प्रत्यनुद्यताः स्वस्य परेषां च चित्ताश्वासननिमित्तमिति भावः, तथा प्ररूपयन्ति धर्म्मविमर्शकेण-धर्मविचारणेन 'मोसं'ति मृषा पारमार्थिकधर्म्ममपि खबुद्धिदुर्विलसितेनाधमै स्थापयन्ति, एतद्विपर्ययं चेति भावः, इह च संसारमोचकादयो निदर्शन
For Parts Only
~73~
१ अधर्म
द्वारे
मृषावादिनः
सू० ७
॥ ३५ ॥
nary or