________________
आगम
(१०)
प्रत
सूत्रांक
[७]
दीप
अनुक्रम
[११]
“प्रश्नव्याकरणदशा” - अंगसूत्र - १० ( मूलं + वृत्ति:)
अध्ययनं [२]
मूलं [७]
श्रुतस्कन्ध: [१], मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [१०], अंग सूत्र [१०] “प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
द्वादिनो वदन्तीति प्रकृतं भणति चेश्वरवादिनः- बुद्धिमत्कारणपूर्वकं जगत् संस्थानविशेषयुक्तत्वाद् घटादिवदिति, कुदर्शनता चास्य वल्मीकवुद्धदादिभिर्हेतोरनैकान्तिकत्वात्, कुलालादितुल्यस्य बुद्धिमत्कार|णस्य साधनेन चेष्टविघातकारित्वादिति, तथा एवं यथेश्वरकृतं तथा विष्णुमयं - विष्ण्वात्मकं कृत्स्नमेव जगदिति केचिद्वदन्तीति प्रकृतं भणति च एतन्मतावलम्बिनो - "जले विष्णुः स्थले विष्णुर्विष्णुः पर्वतमस्तके | ज्वालामालाकुले विष्णुः, सर्व विष्णुमयं जगत् ॥ १ ॥ अहं च पृथिवी पार्थ!, वाय्वग्निजलमप्यहम् । वनस्प तिगतश्चाहं, सर्वभूतगतोऽप्यहम् ॥ २ ॥” तथा “सो किल जलयसमुत्थेणुदएणेगन्नवंमि लोगम्मि । वीतीपरंपरेणं | घोलंतो उदयमज्झम्मि ॥ १ ॥ स किल - मार्कण्डर्षिः, "पेच्छइ सो तस्थावरपणसुरनरतिरिक्खजोणीयं । | एगन्नवं जगमिणं महभूयविवज्जियं गुहिरं ॥ २ ॥ एवंविहे जगंमी पेच्छइ नग्गोहपायवं सहसा । मंदरगिरिं व तुङ्गं महासमुदं व विच्छिन्नं ॥ ३ ॥ खंधम्मि तरस सयणं अच्छर तहि बालओ मणभिरामो । [ विष्णुरित्यर्थः ] संविद्धो सुद्धहिअओ मिउकोमलकुंचियसुकेसो || ४ || हत्थो पसारिओ से महरिसिणो एह तत्थ भ णिओ य । खंधं इमं विलग्गसु मा मरिहिसि उदयवुडीए ॥ ५ ॥ तेण य घेत्तुं हत्थे उ मीलिओ सो रिसी तओ तस्स । पेच्छइ उदरंमि जयं ससेलवणकाणणं सव्वं ॥ ६ ॥” ति पुनः सृष्टिकाले विष्णुना सृष्टं, कुदर्शनता चास्य प्रतीतिबाधितत्वात्, तथा एवं वक्ष्यमाणेन न्यायेन एके- केचनात्माद्वैतवाद्यादयो वदन्ति मृषा - अलीकं यदुत एक आत्मा, तदुक्तम्- "एक एव हि भूतात्मा भूते २ व्यवस्थितः । एकधा बहुधा चैत्र,
For Penal Use On
~70~