________________
आगम
(१०)
“प्रश्नव्याकरणदशा” - अंगसूत्र-१० (मूलं+वृत्ति:) श्रुतस्कन्ध: [१], --------- ------------- अध्य यनं [१] ---------- --------- मूलं [...] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१०], अंग सूत्र - [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
३१ अधर्म
प्रत
द्वारे मृषावादस्य स्वरूप नामानि च
सू० ५-६
४
प्रश्नव्याक-मश्रितत्वेनाव्यभिचारीदमिति प्रत्ययोत्पादनार्थ तथा स्वस्य गुरुपरतन्त्रताविष्करणार्थे विनेयानां चैतन्यायप्र
दर्शना)माख्यातवानिति । प्रश्नव्याकरणाङ्गस्य प्रथमाध्ययनविवरणं समाप्तम् ॥१॥ भयदेव वृत्तिः II व्याख्यातं प्रथममध्ययन, अथ द्वितीयमारभ्यते, अस्य चायमभिसम्बन्धः-पूर्व स्वरूपादिभिः प्राणाति
पादामा प्राणाति- पातः प्रथमाश्रवद्वारभूतः प्ररूपितः, इह तु सूत्रक्रमप्रामाण्याद् द्वितीयाश्रवद्वारभूतो मृपावादस्तथैव प्ररूप्यते, ॥२६॥
इत्येवंसम्बन्धस्यास्याध्ययनस्येदमादिसूत्रम्
जंबू बितियं च अलियबयणं लहुसगलहुचवलभणियं भयंकर दुहकर अयसकर वेरकरगं अरतिरतिरागदोसमणसंकिलेसवियरणं अलियनियडिसातिजोयवहुलं नीयजणनिसेवियं निस्संस अप्पच्चयकारकं परमसाहुगरहणिज परपीलाकारकं परमकिण्हलेस्ससहियं दुग्गइविणिवायवहणं भवपुणब्भवकरं चिरपरिचियमणुगतं दुरन्तं कित्तिय वितितं अधम्मदार। (सू०५) तस्स य णामाणि गोण्णाणि होति तीसं, तंजहा-अलियं १ सढं २ अणज ३ मायामोसो ४ असंतकं ५ कूडकवडमवत्धुगं च ६ निरत्ययमवस्थयं च ७ विहेसगरहणिज्ज ८ अणुजुकं ९ कक्कणा य १०वंचणा य ११ मिच्छापच्छाकडं च १२ साती उ १३ उच्छन्नं १४ उक्कलंच १५ अदृ १६ अब्भक्खाणं च १७ किविसं १८ बलय १९ गहणं च २० मम्मणं च २१ नूमं २२ निययी २३ अप्पञ्चओ २४ असमओ २५ असच्चसंधत्तणं २६ विवक्खो २७ अवहीयं २८ उयहि असुद्ध २९
दीप
5* 35
अनुक्रम
REsamad
14inayau
अत्र प्रथमे श्रुतस्कन्धे प्रथम अध्ययनं "प्राणातिपात" परिसमाप्तं अथ प्रथमे श्रुतस्कन्धे द्वितीयं अध्ययनं "मषावाद" आरभ्यते "मृषावादः" - नामक द्वितीयं अधर्मद्वारं मृषावादस्य त्रिंशत् नामानि
~55~