________________
आगम
(१०)
“प्रश्नव्याकरणदशा” - अंगसूत्र-१० (मूलं+वृत्तिः ) श्रुतस्कन्ध: [१], ----------------------- अध्ययनं [२] ----------------------- मूलं [५-६] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१०], अंग सूत्र - [१०] "प्रश्नव्याकरणदशा” मूलं एवं अभयदेवसूरि-रचित वृत्ति:
**K***
प्रत
सूत्रांक
[५-६]
अवलोवोत्ति ३०, अविय तस्स एयाणि एवमादीणि नामधेजाणि होति तीस सावजस्स अलियस्स वइजोगस्स अणेगाई (सू०६) 'जंबू' इत्यादि, जम्बूरिति शिष्यामन्त्रणवचनं, द्वितीयं च-द्वितीयं पुनराश्रवद्वारं अलीकवचनं-मृषावादः, इदमपि पञ्चभिर्या दशकादिद्वारः प्ररूप्यते, तत्र यादृशमिति द्वारमाश्रित्यालीकवचनस्य खरूपमाह-लघुः-गुणगौर& वरहितः खः-आत्मा विद्यते येषां ते लघुखकास्तेभ्योऽपि ये लघवस्ते लघुखकलघवस्ते च ते चपलाच कायादिभि
रिति कर्मधारयः तैरेव भणितं यत्तत्तथा, तथा भयङ्करं दुःखकरमयशःकरं वैरकर यत्तत्तथा, अरतिरतिरागद्वेषलक्षणं मनःसक्लेशं वितरति यत्तत्तथा, अलिक:-शुभफलापेक्षया निष्फलो यो निकृतेः-बाचनप्रच्छादनार्थ वचनस्य 'साइ'त्ति अविश्रम्भस्य च अविश्वासवचनस्य योगो-व्यापारस्तेन बहुलं-प्रचुरं यत्तत्तधा, नीचैः-जात्यादिहीनैर्जनः प्राय इदं निषेवितं-कृतं तत्तथा, नृशंसं-शूकावर्जितं निःशंसं वा-श्लाघारहितं अप्रत्ययकारक-विश्वासविनाशकरं, इतः पदचतुष्टयं कण्ठ्यं, तथा भवे-संसारे पुनर्भव-पुनः २जन्म करोतीति पुनर्भवकरं चिरपरि|चित-अनादिसंसाराभ्यस्तं अनुगतं-अविच्छेदेनानुवृत्तं दुरन्तं-विपाकदारुणं द्वितीयमधर्मद्वारं पापोपाय इति, एतेन यादृश इत्युक्तं १ । अथ यन्नामेत्यभिधातुकाम आह-तस्से त्यादि सुगमं, यावत्तद्यथा-अलिकं १ शठं शठस्य-मायिनः कर्मत्वात् २ अनार्यवचनत्वादनार्य ३ मायालक्षणकषायानुगतत्वान्मृषारूपत्वाच मायामृषा ४ "असंतगं'ति असदाभिधानरूपत्वादसत्कं ५ 'कूडकवडमवत्थुति कूट-परवञ्चनार्थ न्यूनाधिकभाषणं
**
दीप अनुक्रम [९-१०]
**六 式中式
Mumurary ou
मृषावादस्य त्रिंशत् नामानि
~56~