________________
आगम
(१०)
“प्रश्नव्याकरणदशा” - अंगसूत्र-१० (मूलं+वृत्ति:) श्रुतस्कन्धः [१], ----------------------- अध्ययनं [१] ----------------------- मूलं [४...] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१०], अंग सूत्र - [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रश्नच्या- र० श्रीअभयदेव० वृत्तिः
प्रत
प्रेत्यतद
येते तथा तेषु, अत एव प्रतिभयेषु-वस्तु २ प्रति भयं येषु ते तथा तेषु, व्यपगतग्रहचन्द्रसूर्यनक्षत्रज्योति- १ अधर्म
केषु, इह ज्योतिष्कशब्देन तारका गृह्यन्ते, मेदश्च-शारीरधातुविशेषः वसा च-शारीर लेहः मांसं च-पि- XI द्वारे शितं तेषां यत्पटलं-वृन्दं 'पोचति अतिनिविडं च, पूयरुधिराभ्यां-पक्वरक्तशोणिताभ्यां उक्किपणन्ति- प्राणवधउत्कीर्ण मिश्रितं विलीनं-जुगुप्सितं चिक्कण-आश्लेषवत्र रसिकया-शारीररसविशेषेण व्यापन्नं-विनष्टखरूप-II |कारकाः मत एव कुथितं-कोथवत् तदेव चिक्खल्लं-प्रबलकईमः कर्दमश्च तदितरो येषु ते तथा तेषु, कुकूलानलश्च-कारीषाग्निः प्रदीसज्वाला च मुमुरश्च-भस्माग्निः असिक्षुरकरपत्राणां धारा च सुनिशितो वृश्चिकडकस्य-तत्पु- वस्थाश्च च्छकण्टकस्य च निपात इति द्वन्द्वः एभिः औपम्यं-उपमा यस्य स तथा, तथाविधः स्पोऽतिदुस्सहो येषां ते सू०४ तथा तेषु, अत्राणा-अनर्थप्रतिघातकवर्जिता अशरणाश्च-अर्थप्रापकवर्जिता जीवाः कटुकदुःखै:-दारुणैर्दुःखैः |परिताप्यन्ते येषु ते अत्राणाशरणकटुकदुःखपरितापनास्तेषु अनुवनिरन्तरा:-अत्यन्तनिरन्तरा वेदना येषु ते तथा तेषु, यमस्य-दक्षिणदिकपालस्य पुरुषा-अम्बादयोऽसुरविशेषा यमपुरुषास्तैः सङ्खला येते तथा तेषु, तत्र च-उत्पत्ती सत्यामन्तर्मुहर्त्तश्च-कालमानविशेषः लब्धिश्च-वैक्रियलब्धिर्भवप्रत्ययश्च-भवलक्षणो हेतुरन्तर्मुहर्तलन्धिभवप्रत्ययं तेन निर्वर्त्तयन्ति-कुर्वन्ति पुनस्ते-पापाः शरीरं, किंभूतं?-हुण्डं-सर्वत्रासंस्थितं बीभत्सं दुर्दशनीयं-दुईर्शनं 'बीहणगति भयजनकं अस्थिस्नायुनखरोमवर्जितं, अशुभगन्धं च तद्दुःखविषहं चेत्यशुभगन्धदुःखविषहं, पाठान्तरेणाशुभं दुःखविषहं च यत्तत्तथा, ततः-शरीरनिर्वसनानन्तरं पर्याप्ति-इन्द्रियपर्याप्ति
दीप
अनुक्रम
2-64-964-64
REmain
~35~