________________
आगम
(१०)
“प्रश्नव्याकरणदशा” - अंगसूत्र-१० (मूलं+वृत्ति:) श्रुतस्कन्ध: [१], ----------------------- अध्ययनं [१] ----------------------- मूलं [३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१०], अंग सूत्र - [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
CAMGAON
प्रश्नव्याक-1
यूकामत्कुणादीन शरीरोपकरणार्थ-शरीरोपकाराय यूकादिकृतदुःखपरिहारार्थमधवा शरीराय उपकरणाय-|| आनवे र०श्रीअ- उपधये, अयमर्थ:-शरीरसंस्कारप्रवृत्ता उपकरणसाधनसंस्कारप्रवृत्ताश्च विविधचेष्टाभिस्तान प्रन्तीति, किं.
वधकबभयदेव. भूतान?-कृपणान-कृपास्पदभूतानिति, तथा द्वीन्द्रियान बहून् 'वत्थोहरपरिमंडणट्ठत्ति वस्त्राणि-चीवराणि ध्यप्रयोवृत्तिः ४'उहर'त्ति उपगृहाणि आश्रयविशेषास्तेषां परिमण्डनार्थ-भूपार्थ, कृमिरागेण हि रज्यमानानि श्रूयन्ते व-||
जनानि स्त्राणि, आश्रयास्तु मण्ड्यन्ते एव शङ्कशुक्तिचूर्णेनेति, अथवा वस्त्रार्थ उपगृहाथ परिमण्डनार्थ चेति, तत्र
सू०३ ॥११॥
वस्त्रार्थ पहसूत्रसम्पादने कृमिहिंसा सम्भवति, आश्रया मृत्तिकाजलादिद्रव्येषु पूतरकादिधातो भवति. परिमण्डनार्थ हारादिकरणे शुक्त्यादिद्वीन्द्रियाणामिति, अन्यैश्चैवमादिकैर्वहुभिः कारणशतैरबुधा-बालिशा 'इह हन्ति' इह-जीवलोके हिंसंति-नन्ति असान् प्राणान, तथा इमांश्च प्रत्यक्षान् एकेन्द्रियानपृथिवीकालिकादीन् वराका:-तपखिनः समारम्भन्त इति योगा, न केवलमेकेन्द्रियानेव प्रसाश्चान्यास्तदा-| |श्रितांश्चैव, किंभूतान् ?-तनुशरीरान् अत्राणान् अनर्थप्रतिघातकाभावात् अशरणान् अर्थप्रापकाभावात् अत एव अनाथान् योगक्षेमकारिनायकाभावात् अबान्धवान् खजनसम्पाद्यकार्याभावात् कर्मनिगडबद्धानिति व्यक्तं, तथा अकुशलपरिणामोदयावर्जितत्वेन मन्दबुद्धिश्च मिथ्यात्योदयाद् यो जनो-लोकस्तेन दुर्विज्ञेया | ये ते तथा तान्, पृथिव्या विकारा पृथ्वीमयास्तान पृथ्वीमयान् पृथ्वीकापिकानित्यर्थः, तथा पृथिवीसंसृतान्
॥११ अलसादिवसान, एवं जलमयान्-अप्कायिकान् जलगतान् पूतरकादिवसान् सैवलादिवनस्पतिकायिकांश्च
दीप
अनुक्रम
CA
[७]
hinarana
~25~