________________
आगम
(१०)
प्रत
सूत्रांक
[२१-२३]
+
गाथा:
दीप
अनुक्रम [ ३०-३५ ]
“प्रश्नव्याकरणदशा” - अंगसूत्र - १० ( मूलं + वृत्ति:)
अध्ययनं [१]
मूलं [२१-२३] + गाथा:
श्रुतस्कन्धः [२], मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१०] अंग सूत्र [१०] " प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
॥ ११२ ॥
'पंचमगं'ति पञ्चमं भावनावस्तु आदाननिक्षेपसमितिलक्षणं एतदेवाह-पीठादि द्वादशविधमुपकरणं प्रसिद्धं 'एयंपी'ति एतदपि अनन्तरोदितमुपकरणं अपिशब्दादन्यदपि संयमस्योपबृंहणार्थतया संयमपोषणाय तथा वातातपदंशमशकशीत परिरक्षणार्थतया उपकरणं-उपकारकं उपधिं रागद्वेपरहितं क्रियाविशेषणमिदं 'परिहरियवं'ति परिभोक्तव्यं, न विभूषादिनिमित्तमिति भावना, संयतेन साधुना नित्यं सदा तथा प्रत्युपेक्षणा४ प्रस्फोटनाभ्यां सह या प्रमार्जना सा तथा तथा, तत्र प्रत्युपेक्षणथा चक्षुर्व्यापारेण प्रस्फोटनया - आस्फोटनेन ॐ प्रमार्जनया च-रजोहरणादिव्यापाररूपया, 'अहो य राओ यन्ति अह्नि च रात्रौ च अप्रमत्तेन भवति सततं निक्षेप्तव्यं च मोक्तव्यं ग्रहीतव्यं च आदातव्यं, किं तदित्याह- भाजनं पात्रं भाण्डं तदेव मृन्मयं उपधिश्व| वस्त्रादिः एतत्रयलक्षणमुपकरणं उपकारि वस्त्विति कर्मधारयः, निगमयन्नाह - 'एवमादाने' त्यादि पूर्ववत् नवरं इह प्राकृतशैल्याऽन्यथा पूर्वापरपदनिपातः तेन भाण्डस्य - उपकरणस्यादानं च ग्रहणं निक्षेपणा चमोचनं तत्र समितिः भाण्डादाननिक्षेपणासमितिरिति वाच्ये आदानभाण्ड निक्षेपणासमितिरित्युक्तं, अथाध्ययनार्थं निगमयन्नाह - 'एवमिति उक्तक्रमेण इदं अहिंसालक्षणं संवरस्य-अनाश्रवस्य द्वारं-उपायः सम्यक संवृतं- आसेवितं भवति, किंविधं सदित्याह - सुप्रणिहितं सुप्रणिधानवत् सुरक्षितमित्यर्थः, की किंविधैरित्याह-एभिः पञ्चभिरपि कारणैः- भावनाविशेषः अहिंसापालन हेतुभिः मनोवाक्काय परिरक्षितैरिति, तथा नित्यं सदा आमरणान्तं च-मरणरूपमन्तं यावत् न मरणात्परतोऽपि असम्भवात्, तथा एषः- योगोऽ
प्रश्नव्याक
र० श्रीअ
भयदेव०
वृत्तिः
For Penal Use Only
~ 227~
१ संवर
द्वारे अहिंसाया नामानि
कारका भावनाश्च
सू० २३
॥ ११२ ॥