________________
आगम
(१०)
“प्रश्नव्याकरणदशा” - अंगसूत्र-१० (मूलं+वृत्ति:) श्रुतस्कन्धः [२], ------------------- अध्ययनं [१] -------------------- मूलं २१-२३] + गाथा: मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१०], अंग सूत्र - [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक [२१-२३]
गाथा:
यस्यास्त्यसाचनात्मार्थिकः परमार्थकारीत्यर्थः, 'असुरसुति एवंभूतशब्दरहितं 'अचवचति चवचवेतिशब्दरहितं अद्भुतं-अनुत्सुकं अविलम्बित-अनतिमन्दं अपरिशाटि-परिशाटिवर्जितं 'भंजेला' इति क्रियायाः विशेषणानीमानि, 'आलोयभायणे'त्ति प्रकाशमुखे भाजने अथवा आलोके-प्रकाशे नान्धकारे, पिपीलिकाचालादीनामनुपलम्भात्, तथा भाजने-पात्रे, पात्रं विना जलादिसम्पतितसत्त्वादर्शनादिति, यत-मनोवाकायसंयतत्वेन प्रयोन-आदरेण व्यपगतसंयोग-संयोजनादोषरहितं 'अर्णिगालं 'त्ति रागपरिहारेणेत्यर्थः विगयधूम'ति द्वेषरहितं, आह च-"रागेण सइंगालं दोसेण सधूमगं वियाणाहि"त्ति [रागण साकारं द्वेषेण सधूमकं विजानीहि ] अक्षस्य-धुरः उपाञ्जनं-म्रक्षणं अक्षोपाञ्जनं तच्च व्रणानुलेपनं च ते भूत-प्राप्तं यत्तत्तथा 3 तत्कल्पमित्यर्थः, संयमयात्रा-संयमप्रवृत्तिः सैव संयमयात्रामात्रा तत् निमित्तं-हेतुर्यत्र तत्संयमयात्रामात्रा-14 निमित्तं, किमुक्तं भवति?-संयमभारवहनार्थतया, इयं भावना-इह यथाऽक्षस्योपाञ्जने भारवहनायैव विधीयते न प्रयोजनान्तरे एवं संयमभारवहनायैव साधुर्भुशीत न वर्णबलरूपनिमित्तं विषयलील्येन वा, भोजन-15 विकलो हि न संयमसाधनं शरीरं धारयितुं समर्थी भवतीति 'भुंजेज'त्ति भुञ्जीत भोजनं कुर्वीत, तथा भोजने कारणान्तरमाह-प्राणधारणार्थतया-जीवितव्यसंरक्षणायेत्यर्थः, संयतः-साधुः, णमिति वाक्यालङ्कारे, 'समय तिर सम्यक, निगमयन्नाह-एवमाहारसमितियोगेन भावितः सन् भावितो भवन्त्यन्तरात्मा अशयलासक्लिष्टनि--18 चारित्रभावनाकः अशबलासडूक्लिष्टनिव्रणचारित्रभावनया वा हेतुभूतया अहिंसकः संयतः सुसाधुरिति ।।
दीप अनुक्रम [३०-३५]
SAREsannintamanand
Standiturary.com
~226~