________________
आगम
(१०)
“प्रश्नव्याकरणदशा” - अंगसूत्र-१० (मूलं+वृत्ति:) श्रुतस्कन्धः [२], ------------------- अध्ययनं [१] -------------------- मूलं [२१-२३] + गाथा: मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१०], अंग सूत्र - [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक [२१-२३]
वृत्तिः
भावनाश्च
गाथा:
प्रश्नव्याक-प्यते-सुखनिषपण:-अनाराघवृत्त्योपविष्टः, ततः पदद्वयस्य कर्मधारयः, मुहर्तमानं च कालं ध्यानेन-धर्मा- १ संवरर०श्रीअ. दिना शुभयोगेन-संयमव्यापारेण गुरुविनयकरणादिना ज्ञानेन-ग्रन्थानुप्रेक्षणरूपेण खाध्यायेन च-अधीत- द्वारे भयदेव गुणनरूपेण गोपितं-विषयान्तरगमने निरुद्धं मनो येन स तथा अत एव धर्मे-श्रुतचारित्ररूपे मनो यस्य स अहिंसाया
तथा अत एव अविमना:-अशून्यचित्तः शुभमना:-असक्लिष्टचेताः 'अविग्गहमणे'त्ति अविग्रहमना- नामानि
अकलहचेताः अच्युग्रहमना वा-अविद्यमानासदभिनिवेशः 'समाहितमणे'त्ति सम-तुल्यं रागद्वेषानाकलितं कारका ॥१११॥
आहितं-उपनीतमात्मनि मनो येन स समाहितमनाः समेन वा-उपशमन अधिकं मनो यस्य समाधिकमनाः समाहितं वा-स्वस्थं मनो यस्य समाहितमना श्रद्धा च-तत्त्वश्रद्धानं संयमयोगविषयो वा निजोऽभिलाषा
सू०२३ 3|संवेगव-मोक्षमार्गाभिलाषः संसारभयं वा निर्जरा च-कर्मक्षपर्ण मनसि यस्य स श्रद्धासंवेगनिर्जरमना:.IN
प्रवचनवात्सल्यभावितमना इति कण्ठ्यं, उत्थाय च प्रहृष्टतुष्टः-अतिशयप्रमुदितः यथारानिक-यथाज्येष्ठं निमय च साधून-साधर्मिकान भावतश्च-भक्त्या विइपणे यत्ति वितीर्णे च भुकश्व स्वमिदमशनादीत्येवं अनुज्ञाते च सति भक्तादौ गुरुजनेन-गुरुणा उपविष्ट उचितासने संप्रमृज्य मुखवस्त्रिकारजोहरणाभ्यां सशीर्ष कार्य-समस्तकं शरीरं तथा करतलं-हस्ततलं च अमूछितः-आहारविषये भूढिमानमगतः अगृद्धः-अप्राप्तेषु मारसेष्वनाकाद्धावान् अग्रथितः-रसानुरागतन्तुभिरसन्दर्भितः अगर्हितः-आहारविषयेऽकृतगहें इत्यर्थः अन-IN
ध्युपपन्नो-न रसेष्वेकाग्रमनाः अनाविल:-अकलुषः अलुब्धः-लोभविरहितः 'अणत्तट्टिए'त्ति नात्मार्थ एवं
दीप अनुक्रम [३०-३५]
॥१११॥
~225