________________
आगम
(१०)
“प्रश्नव्याकरणदशा” - अंगसूत्र-१० (मूलं+वृत्ति:) श्रुतस्कन्धः [२], ------------------- अध्ययनं [१] -------------------- मूलं २१-२३] + गाथा: मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१०], अंग सूत्र - [१०] “प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक [२१-२३]
द्वारे
गाथा:
प्रशच्याक-दीयमानमन्नादि ग्राह्यमित्येवंरूपः कल्पः-समाचारो येषां ते संसृष्टकल्पिकास्तैः, यत्प्रकारं देयं द्रव्यं तजार० श्रीअ-तिन-तत्प्रकारेण द्रव्येण ये संसष्टे हस्तभाजने ताभ्यां दीयमानं ग्राद्यमित्येवंरूपः कल्प:-समाचारो येषां तेXII
तज्जातसंसृष्टकल्पिकास्तैः, उपनिधिना-प्रत्यासत्या चरन्ति-प्रत्यासन्नमेव गृह्णन्ति येते औपनिधिकाः तैः अहिंसाया वृत्तिः 'शुद्धषणिकाः' शङ्कितादिदोषपरिहारचारिणस्तैः सङ्ख्याप्रधानाभिः पञ्चषादिपरिमाणवतीभिर्दत्तिभि:
नामानि ॥१०६॥ सकृद्रक्तादिपात्रपातलक्षणाभिश्चरन्ति ये ते सङ्ख्यादत्तिकास्तैः, दत्तिलक्षणं चैतत्-'दत्तीओ जत्तिए वारे,
कारका खिवई होति तत्तिया । अब्बोछिन्ननिमायाओ, दत्ती होति दवेतरा ॥१॥ [दत्तयो यावतो वारान् क्षिपति
भावनाश्च भवन्ति तावत्यः । अव्यवच्छिन्ननिपातात् दतिर्भवति द्रवेतरयोः॥१॥] दृष्टिलाभिका:-ये दृश्यमानस्था
सू०२३ नादानीतं गृह्णन्ति, अदृष्टिलाभिका ये अदृष्टपूर्वेण दीयमानं गृह्णन्ति, पृष्टलाभिका ये कल्पते इदं इदं च |भवते साघो! इत्येवं प्रश्नपूर्वकमेव लब्धं गृह्णन्ति, भिन्नस्यैव-स्फोटितस्यैव पिण्डस्य-ओदनादिपिण्डस्य पात:-पात्रक्षेपो येषां ग्राह्यतयाऽस्ति ते भिन्नपिण्डपातिकाः तैः, परिमितपिण्डपातिक:-परिमितगृहप्रवेशादिना वृत्तिसङ्केपवद्भिः, अंताहारेत्यादि अन्तादीनि पदानि प्राग्वदेव नवरं पूर्वत्र चरणं गवेषणमात्रमुक्तमिह त्वाहारो-भोजनं जीवनं तु-तथैवाजन्मापि प्रवृत्तिरिति विशेषोऽवसेयः, तथा अरसं-हिमवादिभिरसंकास्कृतं विरसं-पुराणत्वात् गतरस तथा तुच्छ-अल्पं, तथा उपशान्तजीविभिः अन्तर्वृत्यपेक्षया प्रशान्तजी-15 विभिः पहियपेक्षया, विविक्रीः-दोषविकलैर्भक्तादिभिर्जीवन्ति येते विविक्तजीविनस्तैः, अक्षीरमधुस-IA
दीप अनुक्रम [३०-३५]]
~215