________________
आगम
(१०)
“प्रश्नव्याकरणदशा” - अंगसूत्र-१० (मूलं+वृत्ति:) श्रुतस्कन्धः [२], ------------------- अध्ययनं [१] -------------------- मूलं २१-२३] + गाथा: मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१०], अंग सूत्र - [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक [२१-२३]
गाथा:
जवाचारणा विद्याचारणाश्चेति, इह गाथा:-"अइसयचरणसमस्था जंघाविजाहि चारणा मुणओ। जंघाहि जाइ पढमो णिस्सं काउं रविकरेवि ॥१॥ एगुप्पारण गओ रुयगवरंमि उ ततो पडिनियत्तो। बीएणं गंदीसरमिहं तओ एइ तइएणं ॥ २॥ पढमेण पंडगवणं बिइउप्पारण णंदणं एइ । तइउप्पारण तओ इह जंघाचारणो एइ ॥३॥ पढमेण माणुसोत्तरणगं स गंदीसरं बिईएणं । एइतओ तइएणं कयचेइयवंदणो इहहं|| ॥ ४॥ पढमेण णंदणवणे बीउप्पाएण पंडगवणम्मि । एइ इहं तइएणं जो विजाचारणो होइ ॥५॥"[अति
शयचरणसमर्था जङ्घाविद्याभ्यां चारणाः मुनयः । जाभ्यां याति प्रथमः निश्रां कृत्वा रविकिरणानपि ॥१॥ दिएकोत्पोतेन गतो रुचकवरे ततः प्रतिनिवृत्तो द्वितीयेन नन्दीश्वरमिहैति ततस्तृतीयेन ॥२॥ प्रथमेन पाण्डुक
वनं द्वितीयोत्पातेन नन्दनमायाति । तृतीयोत्पातेन तत इह जाचारण आयाति ॥३॥ प्रथमेन मानुषोत्तरनगं स नन्दीश्वरं द्वितीयेन कृतचैत्यवन्दनस्ततस्तृतीयेन आयातीह ॥ ४ ॥ प्रथमेन नन्दनवने द्वितीयोत्पातेन पाण्डकवने । तृतीयेनायातीह यो चिद्याचारणो भवति ॥५॥] 'चउत्थभत्तिपहिं' इह एवं यावकरणात् 'छहभत्तिएहिं अट्ठमभत्तिएहिं एवं दुसमदुवालसचोइससोलसअद्धमासमासदोमासतिमासचउमास पंचमासा' इति द्रष्टव्यं, उत्क्षिसं-पाकपिठरादुद्भुतमेव परन्ति-गवेषयन्ति ये ते उत्क्षिप्तचरकाः, एवं सर्वत्र, नवरं निक्षिप्त-पाकस्थालीस्थं अन्त-वल्लचणकादि प्रान्तं तदेव भुक्तावशेष पर्युषितं चा रूक्षं-निःलेह समुदान-भैक्ष्यं 'अन्नतिलाएहिं ति दोषान्नभोजिभिः 'मौनचरकैः' वाचंयमैः, संसृष्टेन हस्तेन भाजनेन च
दीप अनुक्रम [३०-३५]
N
araurary.org
~214~