________________
आगम
(१०)
“प्रश्नव्याकरणदशा” - अंगसूत्र-१० (मूलं+वृत्ति:) श्रुतस्कन्धः [२], ------------------- अध्ययनं [१] -------------------- मूलं २१-२३] + गाथा: मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१०], अंग सूत्र - [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक [२१-२३]
गाथा:
4
अत एवाह-पर्यायनामानि-तत्तद्धर्माश्रिताभिधानानि भवन्त्यहिंसायाः भगवत्या इति पूजावचनं, एषा भग-18
१ संवर वत्यहिंसा या सा भीतानामिव शरणमित्यत्राश्वासिका देहिनामिति गम्यं, 'पक्खीणंपिव गमणं'ति पक्षिणा
द्वारे . भयदेव० मिव विहायोगमनं हिता देहिनामिति गम्यं, एवमन्यान्यपि षट् पदानि व्याख्येयानि, किं भीतादीनां शर
अहिंसाया वृत्तिः लणादिसमैव सा?, नेत्याह-एत्तोत्ति एतेभ्यः-अनन्तरोदितेभ्यः शरणादिभ्यो विशिष्टतरिका-प्रधानतराला
Hनामानि अहिंसा हिततयेति गम्यते, शरणादितो हितमनैकान्तिकमनात्यन्तिकं च भवति अहिंसातस्तु तद्विपरीतं | ॥१०४॥
कारका मोक्षाचासिरिति, तथा 'जा सा' इत्यादि याऽसौ पृथिव्यादीनि च पञ्च प्रतीतानि वीजहरितानि च-वनस्प
का भावनाच तिविशेषाः आहारार्थत्वेन प्रधानतया शेषवनस्पते देनोक्ताः जलचरादीनि च प्रतीतानि यानि प्रसस्थाव
सू०२३ राणि सर्वभूतानि तेषां क्षेमकरी या सा तथा, एषा-एषैव भगवती अहिंसा नान्या, यथा लौकिक: कशल्पिता-'कुलानि तारयेत् सप्त, यत्र गौर्वितृषीभवेत् । सर्वथा सर्वयनेन, भूयिष्ठमुदकं कुरु ॥१॥ इह गोदाविषये या दया सा किल तन्मतेनाहिंसा, अस्यां च पृथिव्यदकपूतरकादीनां हिंसाऽप्यस्तीत्येवंरूपा न|
सम्यगहिंसेति ॥ अथ यैरियमुपलब्धा सेविता च तानाह-जा से'त्यादि अपरिमितज्ञानदर्शनधरैरिति
कण्ठ्यं, शीलं-समाधानं तदेव गुणः शीलगुणः तं विनयतपःसंयमाच नयन्ति-प्रकर्ष प्रापयन्ति ये ते तथा दतैस्तीर्थकरैः-द्वादशाङ्गप्रणायकैः सर्वजगत्सलैः त्रिलोकमहितैरिति च कण्ठ्यं, कैरेवंविधैः किमित्याह-जिन
॥१०४॥ चन्द्रः-कारुणिकनिशाकरैः सुष्ठ दृष्टा-केबलावलोकन कारणतः खरूपतः कार्यतश्च सम्यग्विनिश्चिता, तत्र गुरू
5-ॐSTAR
A
दीप अनुक्रम [३०-३५]
%
~211~