________________
आगम
(१०)
“प्रश्नव्याकरणदशा” - अंगसूत्र-१० (मूलं+वृत्ति:) श्रुतस्कन्धः [२], ------------------- अध्ययनं [१] -------------------- मूलं २१-२३] + गाथा: मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१०], अंग सूत्र - [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक [२१-२३]
गाथा:
तोपदेशकर्मक्षयोपशमादि बाह्याभ्यन्तरं कारणमस्याः, प्रमत्तयोगात् प्राणव्यपरोपणलक्षणहिंसाप्रतिपक्षः खरूपं |वर्गापवर्गमाप्तिलक्षणं च कार्यमिति, तथा अवधिजिना-विशिष्टावधिज्ञानिनस्तैरपि विज्ञाता-ज्ञपरिज्ञया वुद्धा प्रत्याख्यानपरिज्ञया च सेविता, ऋज्वी-मनोमात्रग्राहिणी "रिजु सामन्नं तम्मत्तगाहिणी रिजुमई मणोनाणं । पायं विसेसविमुहं घडमेत चिंतियं मुणति ॥१॥"त्ति [ऋजुः सामान्यं तन्मात्रग्राहिणी ऋजुमतिर्मनोज्ञानं । प्रायो विशेषविमुखं घटमात्रं चिन्तितं जानाति ॥ १॥] वचनात् मतिः-मनःपर्यायज्ञानविशेषो येषां ते फजुमतयस्तैरपि दृष्टा-अवलोकिता विपुलमतयो-मनोविशेषग्राहिमनःपर्यायज्ञानिना, उक्तं च-"विउलं वत्थुविसेसणमाणं तग्गाहिणी मई विउला । चिंतियमणुसरइ घडं पसंगओ पज्जवसएहि ॥१॥" [विपुलं वस्तु. विशेषणमानं तद्राहिणी मतिविपुला । चिन्तितमनुसरति घट प्रसङ्गतः पर्यवशतैः॥१॥] तैरपि विदिताज्ञाता पूर्वधरैरधीता-श्रुतनिबद्धा सती पठिता, 'वेउब्दीहिं पइन्नत्ति विकुर्विभिः-वैक्रियकारिभिः प्रतीर्णा-निस्तीर्णा आजन्म पालितेत्यर्थः, 'आभिणियोहियणाणीही त्यादि 'समणुचिन्ने त्येतदन्तं सुगम, नवरं 'आमोसहिपत्तेहिं ति आमर्श:-संस्पर्शः स एवौषधिरिवौषधिः-सर्वरोगापहारित्वात्तपश्चरणप्रभवो लब्धिविशेषः तां माता येते तथा तः, एवमुत्तरत्रापि, नवरं खेलो-निष्ठीवनं जल:-शरीरमल: 'विप्पोसहि'त्ति विनषो-मूत्र-1X पुरीषावयवाः अथवा वित्ति-विट्र विष्ठा पत्ति-प्रश्रवणं मूत्रं, शेषं तथैव, 'सब्बोसहित्ति सर्व एवानन्तरो-I&I |दिता आमर्शादयोऽन्ये च बहव औषधयः सर्वोषधयः, बीजकल्पा बुद्धिर्येषां ते वीजबुद्धयः-अर्थमात्रमवाप्य
दीप अनुक्रम [३०-३५]
*
*
~212~