________________
आगम
(१०)
“प्रश्नव्याकरणदशा” - अंगसूत्र-१० (मूलं+वृत्ति:) श्रुतस्कन्ध: [१], ------------------ अध्ययनं [9] ------------------ मूलं [१९-२०] + वृत्ति: गाथा: मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१०], अंग सूत्र - [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक [१९-२०
R
+ वृत्ति : गाथा:
-5
'विजु'त्ति विद्युत्कुमाराः 'जलणत्ति अग्निकुमाराः 'दीव'त्ति द्वीपकुमाराः 'उदाहित्ति उदधिकुमाराः 'पवण'त्ति वायुकुमाराः 'विसि'त्ति दिकुमाराः 'धणिय'त्ति स्तनितकुमाराः एते भवनपतिभेदाः, अणपन्निकाः१ |पणपन्निकाः २ ऋषिवादिकाः ३ भूतवादिकाः ४ऋन्दिता ५ महाक्रन्दिताः ६ कूष्माण्डा: ७ पतका देवाः८ एते व्यन्तरनिकायोपरिवर्तिनो व्यन्तरप्रकारा अष्टौ निकायाः, एतेषां चासुरादीनां द्वन्द्वः, तथा पिशाचादयोऽष्टी व्यन्तरभेदाः, तथा तिर्यग्वासिन इति व्यन्तराणां वा विशेषणं, तथा पञ्चविधा ज्योतिष्काश्च देवाः चन्द्रादयः प्रसिद्धा एव तथा बृहस्पतिचन्द्रसूर्येशुक्रशनैश्चराः राहधूमकेतुबुधाच अङ्गारकाध एते ग्रहविशेषाः प्रतीता एव तप्ततपनीयकनकवर्गा:-निर्मातेन रक्तवर्णेन च हेम्ना तुल्यवर्णी इत्यर्थः, 'जे य गह'त्ति ये चान्ये उक्तव्यतिरिक्ता ग्रहा व्यालकादयो ज्योतिषे-ज्योतिश्चक्रे चार-चरणं चरन्ति-आचरन्ति केतवश्व-13 ज्योतिष्कविशेषाः, किम्भूताः?-गतिरतयः तथा अष्टाविंशतिविधाश्च नक्षत्रदेवगणा:-अभिजिदादयः। तथा नानासंस्थानसंस्थिताच तारकाः स्थितलेइया:-अवस्थितलेश्याः अवस्थितदीप्तयो मनुष्यक्षेत्राहियवस्थितत्वात्तासां तथा 'चारिणो यत्ति चारिण्यश्च मनुष्यक्षेत्रान्तः सञ्चरिष्णवः, कधम्भूताश्चारिण्यः ?|अविश्रामा:-अविश्रान्ता मण्डलेन-चक्रवालेन गतिर्यासांता अविश्राममण्डलगतयः उपरिचरा:-तिर्यग्लोकस्योपरितमभागवर्त्तिन्यः, तथा ऊर्द्धलोकवासिनो द्विविधा वैमानिकाश्च देवाः कल्पोपपन्नकल्पातीतभेदात्, तत्र कल्पोपपन्ना द्वादशधा, तानाह–'सोहम्मी'त्यादि कण्ठ्यं, द्विविधाश्च कल्पातीताः, एतदेवाह-'गेविजेर
5
दीप अनुक्रम [२३-२९]
-
~192~