________________
आगम
(१०)
“प्रश्नव्याकरणदशा” - अंगसूत्र-१० (मूलं+वृत्ति:) श्रुतस्कन्ध: [१], ------------------ अध्ययनं [9] ------------------ मूलं [१९-२०] + वृत्ति: गाथा: मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१०], अंग सूत्र - [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
५अधर्मद्वारे
सूत्रांक
प्रश्वव्याक र०श्रीअभयदेव. वृत्तिः
परिग्रह
[१९-२०]
कारकाः
॥१४॥
परिग्रहफलंच
+ वृत्ति : गाथा:
१९७
%A5%ॐॐ
हिया करेंति कोहमाणमायालोभे अकित्तणिजे परिग्गहे चेव हॉति नियमा सल्ला दंडा य गारवा य कसाया सन्ना य कामगुणअण्हगा य इंदियलेसाओ सयणसंपओगा सचिसाचित्तमीसगाई दवाई अणंतकाई इच्छंति परिपे सदेवमणुयासुरम्मि लोए लोभपरिग्गहो जिणवरेहिं भणिओ नस्थि एरिसो पासो पडिबंधो अस्थि सम्बजीवाणं सब्बलोए (सू० १९) परलोगम्मि य नट्ठा तमं पविट्ठा मयामोहमोहियमती तिमिसंधकारे तसथावरसुहुमबादरेसु पजत्तमपजत्तग एवं जाव परिय१ति दीहमखं जीवा लोभवससंनिविट्ठा । एसो सो परिग्गहस्स फलविवाओ इहलोइओ परलोइओ अप्पसुहो बहुदुक्खो महन्भओ बहुरयप्पगाढो दारुणो ककसो असाओ वाससहस्सेहिं मुच्चइ, न अवेतित्ता अस्थि हु मोक्खोत्ति, एवमाहंसु नायकुलनदणो महप्पा जिणो उ धीरवरनामधेजो कहेसी य परिग्गहस्स फलविवागं । एसो सो परिग्गहो पंचमोउ नियमा नाणामणिकणगरयणमहरिह एवं जाव इमस्स मोक्खवरमोत्तिमग्गस्स फलिहभूयो चरिमं अधम्म
दार समत्तं ॥ (सू०२०) तं च पुनः परिग्रहं 'ममायति'सि ममेत्येवं मूळवशात् कुर्वन्ति ममायन्ते-स्वीकुर्वन्ति, शब्दादेराकृतिगणत्वाचाया, लोभग्रस्ता भवनवरविमानवासिन इति च व्यक्तं, परिग्रहरुचयः सन् परिग्रहो रोचते येषां ते इत्यर्थः, परिग्रहे विविधकरणबुद्धयः-असन्तं परिग्रह विविधं चिकीर्षव इत्यर्थः, देवनिकाया वक्ष्यमाणा ममायन्त इति प्रकृतं, असुरा:-असुरकुमारा: भुजगा:-नागकुमारा: गरुडा:-गरुडध्वजत्वात् सुपर्णकुमारा:
दीप अनुक्रम [२३-२९]
॥१४॥
~191