________________
आगम
(१०)
“प्रश्नव्याकरणदशा” - अंगसूत्र-१० (मूलं+वृत्ति:) श्रुतस्कन्ध: [१], ----------------------- अध्ययनं [४] --------- -------- मूलं [...१५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१०], अंग सूत्र - [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
विना
सूत्रांक [१५]]
प्रश्नव्याक-ठास एवं शोभनं लाग्छनं येषां ते तथा, वरयशस इति व्यक्तं, सर्वनुकै सुरभिभिः कुसुमैः सुरचिता प्रलम्बा अधर्मर० श्रीअ- शोभमाना विकसन्ती चित्रा च वनमाला-मालाविशेषो रचिता रतिदा वा वक्षसि येषां ते तथा, अष्टशतेन भयदेव विभक्तलक्षणानां-विविक्तखस्तिकादिचिहानां प्रशस्तानि सुन्दराणि विराजितानि च अङ्गोपाङ्गानि येषां ते मनसेवृत्तिः । तथा, मत्तस्य गजवराणामिन्द्रस्य-सर्वगजप्रधानस्य यो ललितो-विलासवान् विक्रमः-चकमणं तद्वद्विलासि-18
ता-सञ्जातविलासा गतिर्येषां ते तथा, 'कडीमुलग'त्ति कटीसूत्रप्रधानानि नीलानि पीतानि च कौशेयकानि- बलदेव॥७७॥
वनविशेषरूपाणि वासांसि येषां ते तथा, तब नीलकौशेया बलदेवाः पीतकीशेयाश्च वासुदेवा इति, प्रवरदी-|| वासुदेवसतेजस इति व्यक्तं, शारदं यन्नवं स्तनितं-मेघगर्जितं तद्वन्मधुरो गम्भीरः लिग्धो घोषो येषां ते तथा, नर-18 वर्णनं सिंहा इति प्रतीतं, सिंहस्येव विक्रमश्च गतिश्च येषां ते तथा, 'अस्थमिय'त्ति प्रथमव्याख्यापक्षे येषु बलदेवा
सू०१५ |दिषु मध्ये अस्तमिती-अस्तं गतौ रामकेशवाविति प्रकृतं, किंविधौ?-प्रवरराजसिंही, द्वितीयव्याख्याने तु
अस्तमिताः प्रवरराजसिंहा येभ्यस्तेऽस्तमितप्रवरराजसिंहा, दीर्घत्वं च प्राकृतशैलीवशात्, सौम्या इति व्यक्तं, द्वारावती नगरी तस्या आनन्दकत्वेन पूर्णचन्द्रा इव पूर्णचन्द्रा येते तथा 'पुश्वकडतवपपभावा निविसंचितसुहा' इत्यादि तु चक्रवर्तिवर्णनवदवगन्तव्यं, यावद् 'अपितत्ता कामाणं'ति ॥ भुजो मंडलियनरवरेंदा सबला सतेउरा सपरिसा सपुरोहियामच्चदंडनायकसेणावतिमंतनीतिफुसला ना
॥७७॥ णामणिरयणविपुलधणधनसंचयनिहीसमिद्धकोसा रजसिरिं विपुलमणुभवित्ता विक्कोसंता बलेण मत्ता तेवि
दीप
अनक्रम [१९]]
AA%CIE
~157~