________________
आगम
(१०)
“प्रश्नव्याकरणदशा” - अंगसूत्र-१० (मूलं+वृत्ति:) श्रुतस्कन्ध: [१], ----------------------- अध्ययनं [४] -------- -------- मूलं [...१५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१०], अंग सूत्र - [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
[१५]
प्रश्नव्याक- श्रातिशयवद्भिश्यामरैः कलिता इति सम्बन्धः, किम्भूतैः?-प्रवरगिरेयत्कुहरं तत्र यद्विहरणं-विचरणं गवा- धर्म र० श्रीअ- मिति गम्यते तत्र समुद्धृतानि-उत्क्षिप्तानि कण्टकशाखिलगनभयात् यानि तानि तथा तैश्चामरैरिति प्रकृ- दारे भयदेव० तं, सूत्रे तु चामरशब्दस्य स्त्रीलिङ्गत्वेन विवक्षितत्वात् स्त्रीलिङ्गानिर्देशः कृत इति, निरूपहतं-नीरोगं यच्चमरी- सेवृत्तिः णां-गोविशेषाणां पश्चिमशरीरं-देहपश्चाद्भागः सत्र सजातानि यानि तानि तथा तैः 'अमइल'त्ति अमलिन
विनः पाठान्तरेणाऽऽमलितं-आमृदितं यत् सितकमलं-पुण्डरीकं विमुकुलं च-विकसितं उज्वलितं च-दीसं यद्रजत
| बलदेवलागिरिशिखरं विमलाच ये शशिन: किरणास्तत्सदृशानि वर्णतो यानि तानि तथा, कलधीतवद्-रजतव-IN
| वासुदेवनिर्मलानि यानि तानि तथा, ततः कर्मधारयस्ततस्तैः, पवनाहतो-वायुताडितः सन् चपलं यथा भवत्येवं चलितः सललितं प्रवृत्त इव सललितप्रवृत्तः वीचिभिः प्रमृतक्षीरोदकप्रवरसागरस्य य उत्पूरो-जलप्लवः स. सू० १५ तथा तद्वचञ्चलानि यानि तानि तथा तः, चामराण्येव हंसवधूभिः उपमयन्नाह-मानसाभिधानस्य सरसः। प्रसरे-विस्तारे परिचितः-अभ्यस्त आवासो-निवासो विशदश्च-धवलो वेषो-नेपथ्यमाकारो यासा तास्तथा ४ ताभिः, कनकगिरिशिखरसंश्रिताभिरिति व्यक्तं, अवपातोल्पातयोः-अधोगमनोर्ध्वगमनयोः 'चवलजाण'त्ति
चपलवस्त्वन्तरजयी शीधो वेगो यास तास्तथा ताभिहसवधूभिरिव-हंसिकाभिरिव कलिता-युक्ता वासुदेव-14 बलदेवा इति प्रक्रमः, पुनरपि किम्भूतैः चामरैः?-नानामणयः चन्द्रकान्तायाः कनकं च-पीतवर्ण सुवर्ण महान् ॥ ६॥ अहे:-अर्को यस्य तन्महार्ह तपनीयं-रक्तवर्ण सुवर्ण एतेषामज्वलविचित्रा दण्डा येषां तानि तथा तैः इह च
वर्णन
दीप
अनक्रम [१९]]
For P
OW
Histurary.com
~155~