________________
आगम
(१०)
प्रत
सूत्रांक
[१५]
दीप
अनुक्रम
[१९]
“प्रश्नव्याकरणदशा” - अंगसूत्र - १० ( मूलं + वृत्ति:)
-
श्रुतस्कन्धः [१],
अध्ययनं [४]
मूलं [... १५]
मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [१०], अंग सूत्र - [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
रजो-रेणुर्मलः प्रतीतः एतेषां बहुलं-घनं यत्पलं-वृन्दं तस्य घाडनी-नाशनी या प्रभा - कान्तिस्तत्कराणितत्कारीणि यानि तानि तथा तैः 'मुद्धमुहसिवच्छायसमणुबद्धेहिं मूर्धसुखा- शिरः सुखकरी शिवा- निरुपद्रवा या छाया आतपवारणलक्षणा तथा समनुषद्वानि-अनवच्छिन्नानि यानि तानि तथा तैः 'वेरुलिपदंडसज्जि एहिं' वैडूर्यमदण्डेषु सज्जितानि वितानितानि यानि तानि तथा तैः 'वयरामयवत्थिणिउणजोइयअडसहरसवरकंचणस लागनिम्मिएहिं' वज्रमय्यां वस्तौ-शलाकानिवेशनस्थाने निपुणेन शिल्पिना योजिता-निवेशिताः 'अइसहस्स'सि अष्टोत्तरसहस्रसङ्ख्या या: (वर) काञ्चनशलाकास्ताभिर्निर्मितानि - घटितानि यानि तानि तथा तैः, 'सुविमलरपयहुच्छइएहिं सुष्ठु बिमलेन रजतेन रौप्पेण सुष्ठु छदितानि-छादितानि यानि तानि तथा तैः 'णिउणोवियमिसिमिसितमणिरयण सूरमंडलवितिमिरकर निग्गयपडिय पुणरविपञ्चीवयंतचंचलमरीइकययं विणिम्मुयंतेहिं' निपुणैः- कुशलैः शिल्पिभिर्निपुणं वा यथा भवत्येवं ओपितानि-परिकर्मितानि मिसिमिसायमानानि - चिकचिकायमानानि यानि मणयश्च रत्नानि च तेषां सम्बन्धि यत् मरीचिकवचमिति सम्बन्धः किम्भूतं ? - सूरमण्डलस्य- आदित्यमण्डलस्य वितिमिरा-विहतान्धकारा ये करा:-किरणा निर्गता-अवपतिताः ते प्रतिहताः- प्रतिस्वलिताः सन्तः प्रत्यवपतन्तः- प्रतिनिवर्त्तमाना यतः तत्तथा तच तच अञ्चलमरीचिकवचं चेति समासः तद् विनिर्मुञ्चद्भिरित्यधिकृत वाचनातोऽर्गलं, सप्रतिदण्डैरिति गुरुत्वादेकदण्डेन धारयितुमशक्यत्वेन प्रतिदण्डोपेतेः आतपत्रैर्धियमाणैर्विराजमाना इति व्यक्तं, तथा 'ताहि यत्ति तै
For Penal Use Only
~154~
Insuranc