________________
आगम
(०८)
“अन्तकृद्दशा” - अंगसूत्र-८ (मूलं+वृत्ति:) वर्ग: [८], ----------------------- अध्ययनं [१] --------------------- मूलं [१७] + गाथा: मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०८], अंग सूत्र - [०८] "अन्तकृद्दशा" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
-46RSSC C
अभणुण्णाया समाणा रपणावलिं उवसंप० विहरति तं०-चउत्थं करेति चउत्थं करेसा सव्वकामगणियं । पारेति, सम्धकामगुणियं पारेत्ता छटुं करेति २ सव्वकाम पारेति २ अट्ठमं करेति २ सव्वकाम०२ अट्ठ छहाई करेति २ सब्बकामगुणिय पारेति २ चउत्थं करेति २ सयकामगुणियं पारेति २ छ8 करेति २ सब्वकामगुणियं पारेति २ अट्ठमं करेति २ सब्वकामगु०२ दसमं करेति २ सव्वकाम० २ दुवालसमं करेति २
सूत्रांक [१७]
गाथा
दीप अनुक्रम [४६-५०
HSR956
पदयमानमिममाकार धारयति तनावलीत्युच्यते, तत्र चतुर्थमेकेनोपवासेन षष्ठं द्वाभ्यामष्टमं त्रिभिः, ततोऽष्टौ पठानि, तानि च स्थापनायो चत्वारि २ कृत्वा पतिद्वयन स्थाप्यन्ते अथवा पतित्रयेण नव कोष्ठकान् कृत्वा मध्यकोठे शून्यं विधाय शेपेस्वष्टास्वष्ट षष्ठानि रचनीयानि, तसचतुर्थादिचतुर्विंशतमपर्यन्तं, चतुस्त्रिंशत्तमं च पोदशभिरुपवासैः, ततो रनावलीमध्यभागकल्पनया चतुर्विंशत्वष्टानि, एतेषां । स्थूलमणितया कल्पितत्वात् , एतानि चोत्तराधर्येण द्वे त्रीणि चत्वारि पञ्च पट् पञ्च चत्वारि त्रीणि द्वे च खापनीयानि, अथवाऽष्टामिः पशिश रेखाभिः पश्चत्रिंशत्कोष्ठकान विधाय मध्ये शून्यं कृत्वा शेषेषु चतुस्त्रिंशत्वष्टानि स्थापनीयानीति, एवं चतुर्विंशत्तमादीनि चतुर्थान्तानि पुनप्यष्ट च षष्ठानि, स्थापना त्वेषां पूर्ववत् , पुनरप्यष्टमपष्ठचतुर्थानीति, प्रथमायां परिपाट्यां सर्वकामगुणित पारयति, तत्र सर्वे कामगुणा-अभिलपणीया रसादिगुणाः सजाता यस्मिन् तत्तथा सर्वरसोपेतमित्यर्थः, भोजनमिति गम्यते, पारणकसङ्ग्रहगाथा-"पढमंमि सम्बकामं पारणयं धीयते विगइवजं । तइयं च अलेवार्ड आयंबिलमो चउत्थंमि ॥ १ ॥" पारणक इति गम्बते, वाचनान्तरे-पढममि सम्वगुणिए पारणक"मिति दृश्यते ।
| कालीराणी-तस्या दीक्षा एवं रत्नावली तप: वर्णनं
~ 54~