SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ आगम (०८) प्रत सूत्रांक [१४] दीप अनुक्रम [ २८-३८] “अन्तकृद्दशा” - अंगसूत्र- ८ ( मूलं + वृत्तिः) वर्ग: [६], अध्ययनं [३] मूलं [१४] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०८], अंग सूत्र - [०८] "अन्तकृद्दशा" मूलं एवं अभयदेवसूरि-रचित वृत्तिः अन्तकृदशाळे ॥ २३ ॥ Education एवं सुदंसणेवि गा० नवरं वाणियगामे नपरे दूतिपलासते चेइते पंच वासा परियाओ विपुले सिद्धे १० । एवं पुन्नभद्देवि गा० वाणियगामे नगरे पंच वासा विपुले सिद्धे ११ । एवं सुमणभदेवि सावत्धीए नग० बहुवा सपरि० सिद्धे १२ । एवं सुपइद्वेवि गा० सावस्थीए नगरीए सत्तावीसं वासा परि० विपुले सिद्धे १३ । मेहे रायगिहे नगरे बहूई वासातिं परिताओ १४ । (सू० १४ ) तेणं काले २ पोलासपुरे नगरे सिरिवणे उज्जाणे, तत्थ णं पोलासपुरे नगरे विजये नाम राया होत्था, तस्स णं विजयस्स रन्नो सिरी नामं देवी होत्था वन्नतो, तस्स णं विजयस्स रन्नो पुत्ते सिरीए देवीते अत्तते अतिमुत्ते नामं कुमारे होत्या सूमाले, तेणं कालेणं २ | समणे भगवं महा० जाव सिरिवणे विहरति, तेणं का० २ समणस्स० जेट्टे अंतेवासी इंदभूती जहा पन्नत्तीए जाब पोलासपुरे नगरे उच्च जाव अडइ, इमं च णं अइमुसे कुमारे पहाते जाव विभूषिते बहूहिं दारपहि दारियाहि य डिंभएहि व डिंभियाहि य कुमारएहि य कुमारियाहि य सद्धिं संपरिबुडे सतो गिहातो पडिनिक्खमति २ जेणेव इंदेद्वाणे तेणेव उवागते तेहिं बहूहिं दारएहिय ६ संपरिबुडे अभिरममाणे २ विहरति, तते णं भगवं गोयमे पोलासपुरे नगरे उच्चनीय जाव अडमाणे इंदद्वाणस्स अदूरसामंतेणं वीतीवयति, तते णं से अहमुत्ते कुमारे भगवं गोयमं अदूरसामंतेगं वीतीवयमाणं पासति २ जेणेव भगवं गोयमे तेणेव उवा १ अतिमुक्तककथानके किञ्चिल्लिख्यते--'इंदद्वाणे 'त्ति यत्रेन्द्रयष्टिरुद्धक्रियते । अतिमुक्तकुमारस्य कथा For Pass Use Only ~49~ ६ वर्गे काश्यपा दोनि४-१४ अतिमुक्कामध्ययनं सू० १५ ॥ २३ ॥
SR No.004108
Book TitleAagam 08 ANTKRUT DASHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages69
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_antkrutdasha
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy