SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ आगम (०८) “अन्तकृद्दशा” - अंगसूत्र-८ (मूलं+वृत्ति:) वर्ग: [६], -- ...........................- अध्य यन [३]------------ -- मूल [१३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०८], अंग सूत्र - [०८] "अन्तकृद्दशा" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक AKAR [१३] अपरितंतजोगी अडति २ रायगिहातो नगरातो पडिनिक्खमति २ जेणेव गुणसिलए चेतिते जेणेव समणे भगवं महा. जहा गोयमसामी जाव पडिदंसेति २ समणेणं भगवया महा० अम्भणुण्णाते अमुच्छिते ४ चिलमिव पण्णगभूतेणं अप्पाणेणं तमाहारं आहारेति, तते णं समणे अन्नदा राय० पडि०२ यहिं जण विहरति, तते णं से अजुणते अणगारे तेणं ओरालेणं पयत्तेणं पग्गहिएणं महाणुभागेणं तवोकम्मेणं अप्पाणं भावेमाणे बहपुपणे छम्मासे सामण्णपरियागं पाउणति, अद्धमासियाए संलेहणाए अप्पाणं झसेति तीसं| भत्ताई अणसणाते छेदेति २ जस्सहाते कीरति जाव सिद्धे ३ (सू०१३) तेणं कालेणं २ रायगिहे नगरे गुणसिलए चेतिते तत्थ णं सेणिए राया कासवे णाम गाहावती परिवसति जहा मंकाती, सोलस वासा परियाओ विपुले सिद्धे ४। एवं खेमतेऽचि गाहावती, नवरं कागंदी नगरी सोलस परिताओ विपुले पब्बए टू सिद्धे । एवं धितिहरेवि गाहा० कामंदीए १० सोलस वासा परियाओ जाब विपुले सिद्धे । एवं केलासेवि गा० नवरं सागेए नगरे वारस वासाई परियाओ विपुले सिद्धे ७, एवं हरिचंदणेवि गा० साएए बारस वासा परियाओ विपुले सिद्धे ८। एवं बारत्ततेवि गा० नवरं रायगिहे नगरे वारस वासा परियाओ विपुले सिद्धे ९ %25% दीप अनुक्रम [२७] १"बिल'मिवेत्यादि, अस्थायमर्थो-यथा विले पन्नगः पार्थासंस्पर्शनात्मानं प्रवेशयति तथा यमाहारं मुखेनासंस्पृशनिव रागविरहितत्वावाहारयति-अभ्यवहरतीति । REasana P unciurary.org अर्जूनमालागारस्य कथा ~ 48~
SR No.004108
Book TitleAagam 08 ANTKRUT DASHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages69
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_antkrutdasha
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy