________________
आगम
(०८)
“अन्तकृद्दशा” - अंगसूत्र-८ (मूलं+वृत्ति:) वर्ग: [३], ----------------------- अध्ययनं [७] -------- -------- मूलं [१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०८], अंग सूत्र - [०८] "अन्तकृद्दशा" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सुत्राक
पढमे नवरं वसुदेवे राया धारिणी देवी सीहो सुमिणे सारणे कुमारे पन्नासतो दातो चोस पुख्वा वीसं वासा परिताओ सेसं जहा गोयमस्स जाव सेत्तुझे सिद्धे । (सू०५) जति उक्खेओ अट्ठमस्स एवं खलु जंबूर तेणं कालेणं २ बारवतीए नगरीए जहा पढमे जाव अरहा अरिहनेमी सामी समोसढे । तेणं कालेणं २ अरहतो
अरिष्टनेमिस्स अंतेवासी छ अणगारा भायरो सहोदरा होत्था सरिसया सरिसया सरिव्वया नीलुप्पलगु-15 मालियअपसिकुसुमप्पगासा सिरिवच्छंकियवच्छा कुसुमकुंडलभद्दलया नलकुब्यरसमाणा, तते णं ते छ अ
*
दीप
अनुक्रम [१२]
१'जहा पढमे त्ति यथा तृतीयवर्गस्य प्रथमाध्ययनं तयेदमप्यध्ययनं नवरमिहायं विशेषो वसुदेव इत्यादि, चतुर्दशपूर्वादिकं तु प्रथमसमानमपि स्मरणार्थमुक्तमिति 'जइ उक्खेवां'त्ति जइर्ण भंते ! अंतगडदसाणं तच्चस्स वास्स सत्तमस्स अझयणस्स अयमढे पपणत्ते' 'अट्ठमस्सत्ति 'अट्ठमस्स णं भंते ! के अट्ठ पण्णत्ते? इत्युपक्षेपः, २ तत एवं खल्वित्यादि निर्वचनं 'सरिसय'त्ति सदृशाः-स* मानाः 'सरित्तयति सहक्त्वचः 'सरिव्वयत्ति सहरवयसः, नीलोत्पलगवलगुलिकाअतसीजकुसुमप्रकाशाः 'गवलं' महिषों अतसी
धान्यविशेषः श्रीक्षाष्टितवक्षस: 'कुसुमकुंडलभलय'त्ति कुसुमकुण्डलं-धत्तूरकपुष्पसमानाकृतिकर्णाभरमं तेन भद्रका:-शोभना ये ते तथा, वालावस्थाश्रयं विशेषणं न पुनरनगारावस्थाश्रयमिदमित्येके, अन्वे पुनराहुः-दर्भकुसुमबद्भद्राः सुकुमारा इत्यर्थः, तस्वं तु बहुश्रुतगम्यं, नलकूकरसमाणा' वैश्रमणपुत्रतुल्याः, इदं च लोकरूया व्याख्यातं यतो देवानां पुत्रा न सन्ति,
lada81-7
अनु.३
%AX
गजसुकुमारस्य कथा
~ 12 ~