________________
आगम
(०८)
“अन्तकृद्दशा” - अंगसूत्र-८ (मूलं+वृत्ति:) वर्ग: [३], ------------------------ अध्ययनं [१-६] ---------------- मूलं [४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०८], अंग सूत्र - [०८] "अन्तकृद्दशा" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
वर्गे
प्रत
अन्तकृद्दशाङ्क
सूत्राक
॥४॥
दीप अनुक्रम [१०-११]
कुमारस्स इमं एयारूवं पीतिदाणं दलयति तं०-बत्तीसं हिरनकोडीओ जहा महब्बलस्स जाव उपि पासा फुद्द० विहरति, तेणं कालेणं २ अरहा अरिह जाव समोसढे सिरिवणे उज्जाणे जहा जाव विहरति.परिसाए णिग्गया, तते णं तस्स अणीयसस्स तं महा जहा गोयमे तहा नवरं सामाइयमातियाई चोइस पुब्वाई अहि जति बीसं वासाति परिताओ सेसं तहेव जाव सेत्तुले पन्वते मासियाए संलेहणाए जाव सिद्धे ५। एवं खलु जंबू! समणेणं अट्ठमस्स अंगस्स अंतगडदसाणं तबस्स वग्गस्स पढमअज्झयणस्स अयमढे पन्नत्ते, एवं जहा अणीयसे एवं सेसावि अणंतसेणो जाव सत्तुसेणे छअज्झयणा एकगमा बत्तीसदो दाओ वीसं वासा प-IN रियातो चोद्दस सेत्तुजे सिद्धा॥ छट्टमज्झयणं संमत्तं ।। (सू०४) तेणं कालेणं २ वारवतीए नयरीए जहा
. १ जहा महब्बलस्सत्ति भगवत्यभिहितस्य तथाऽस्यापि दानं सर्व वाच्यम् , 'उपिपासायवरगए फुटमाणेहि मुइंगमत्थएहि |भोगभोगाई भुंजमाणे विहरति, सत्तुंजे पवए मासियाए संलेहणाए सिद्धे, एवं खलु जंबू! समजेणं तबस्स बनारस पढमस्स अयणस्स | अयमढे पन्नति निक्षेपस्तृतीयवर्गप्रथमाध्ययनस । अमेतनानि पञ्चाध्ययनान्यतिदिशन्नाह-२ एवं जहा अणीयसेत्यादि पढध्ययनानि । प्रथमाध्ययनस्यापरित्यागेन 'एक्कग त्ति षड्भ्योऽप्यन्तेऽक एव पाठः, केवलं नामसु विशेषः, यतः सर्वेषामेषां द्वात्रिंशद्भार्याः द्वात्रिंशत्क 8 एव दायो दानं विंशतिर्वर्षाणि पर्याय:, चतुर्दश पूर्वाणि भुतं शत्रुनये सिद्धा, इति षडपि चैते तत्त्वतो वसुदेवदेवकीसुताः । एवं सप्तमा
ध्ययनस्योपक्षेपमभिधायेदं वाच्यं तेण मित्यादि,
॥
४
॥
अनियसकुमारस्य कथा
~ 11~