SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ आगम (०४) प्रत सूत्रांक [२७] दीप अनुक्रम [६१] मुनि दीपरत्नसागरेण संकलित श्रीसमवायांग श्रीजमय ० वृति: ॥ ४७ ॥ “समवाय” - अंगसूत्र-४ (मूलं + वृत्तिः) मूलं [२७] आगमसूत्र [०४] अंग सूत्र [०४] “समवाय" मूलं एवं अभयदेवसूरि-रचित वृत्तिः समवाय [२७], Education Inteinational माषाढ्याः सत्कैरङ्गुलैः सह सप्तविंशतिरङ्गुलानि भवन्ति, निश्चयतस्तु कर्कसङ्क्रान्तेरारभ्य यत्सातिरेकैकविंशतितमं दिनं तत्रोक्तरूपा पौरुषीच्छाया भवति ॥ २७ ॥ अट्ठावीसविधे आयारपकप्पे प० तं०- मासिआ आरोवणा सपंचराईमासिया आरोवणा सदसराइमासिआ आरोवणा एवं चैव दोमासिया आरोवणा सपंचराईदोमासिया आरोवणा एवं तिमासिभा आरोवणा चउमासिया आरोवणा उवघाइया आरोवणा अणुवघाइया आरोवणा कसिणा आरोवणा अकसिणा आरोवणा एतावता आयारपकप्पे एताव ताव आयरियध्वे भवसिद्धियाणं जीवाणं अत्येगइयाणं मोहणिअस्स कम्मस्स अट्ठावीसं कम्मंसा संतकम्मा ५० तं० सम्मत्तवेअणिजं मिच्छत्तवेयणिजं सम्ममिच्छत्तवेयणि सोलस कसाया णव णोकसाया, आभिणिबोहियणाणे अट्ठावीसइविहे प० तं० - सोइंदियअत्थावग्गहे चक्लिंदिय अत्थानम् घार्णिदियअत्थावग्गहे जिम्मिंदिय अत्थावग्गहे फासिंदियअत्थावग्गहे गोइंदियअत्थावग्गहे सोइंदियवंजणोद्दे घाणिदियवंजणोग्गहे जिन्भिदियवंजगोग्गहे फासिंदियवंजणोग्गहे सोर्तिदियईहा चक्खिदियईहा घार्णिदियईहा जिन्भिदिया फासिंदियईहा गोइंदियईहा सोतिंदियावाए चक्खिदियावाए घाणिदियावाए जिम्भिदियावाए फासिंदियावाए गोइंदियावाए सोइंदिअधारणा चक्खिदियधारणा पार्णिदियधारणा जिम्मिंदियधारणा फासिंदियधारणा गोइंदियधारणा, ईसाणे णं कप्पे अट्ठावीसं विमाणावास सयसहस्सा १०, जीवे णं देवगइम्मि बंधमाणे नामस्स कम्मस्स अट्ठावीसं उत्तरपगडीओ णिबंधति, तं० – देवगतिनामं पंचिंदियजातिनामं वेउब्वियसरीरनामं तेयगसरीरनामं कम्मणसरीरनाम For Pass Use Only ~98~ २८ सम वाया. ॥ ४७ ॥
SR No.004104
Book TitleAagam 04 SAMAVAY Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages324
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_samvayang
File Size70 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy