SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ आगम (०४) “समवाय” - अंगसूत्र-४ (मूलं+वृत्ति:) समवाय [२८], ------ --------- मूलं [२८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४], अंग सूत्र - [०४] “समवाय” मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२८] समचउरंससंठाणणामं वेउब्वियसरीरंगोवंगणाम वण्णणामं गंधणामं रसणामं फासनामं देवाणुपुविणामं अगुरुलहुनाम उवधायनाम पराघायनाम उस्सासनामं पसत्यविहायोगइणामं तसनामं पायरणामं पजत्तनाम पत्तेयसरीरनामं थिराथिराणं सुभासुभाणं आएआणाएजाणं दोण्हं अण्णयरं एग नाम णिबंधइ जसोकित्तिनाम निम्माणनाम, एवं चेव नेरइआवि, णाणतं अप्पसत्यविहायोगइणामं हंडगसंठाणणामं अथिरणाम दुन्भगणामं असुमनाम दुस्सरनाम अणादिजणाम अजसोकित्तीणाम निम्माणनाम, इमीसे थे रयणप्पभाए पुढवीए अत्धेगइयाणं नेरइयाणं अट्ठावीसं पलिओवमाई ठिई प०, अहे सत्तमाए पुढवीए अत्यंगइयाणं नेरइयाणं अट्ठावीसं सागरोवमाई ठिई प०, असुरकुमाराणं देवाणं अत्यगइयाणं अट्ठावीस पलिओवमाई ठिई प०. सोहम्मीसाणेसु कप्पेसु देवाणं अत्थेगइयाणं अट्ठावीसं पलिओवमाई ठिई प०, उवरिमहेट्ठिमगेवेजयाणं देवाणं जहण्णेणं अट्ठावीसं सागरोवमाई ठिई प०, जे देवा मज्झिमउवरिमगेवेजएसु विमाणेसु देवताए उवण्णा तेसिणं देवाणं उक्कोसेणं अट्ठावीस सागरोवमाई ठिई ५०, ते गं देवा अट्ठावीसाए अद्धमासेहिं आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा, तेसिणं देवाणं अट्ठावीसाए वाससहस्सेहिं आहारट्ठे समुपज्जइ, संतेगइया भवसिद्धिया जीवा जे अहावीसाए भवग्गबणेहि सिकिस्संति खुशिस्संति मुच्चिस्संति परिनिव्वाइस्संति सम्वदुक्खाणमंतं करिस्संति ॥ २८॥ अष्टाविंशतिस्थानकमपि व्यक्तं, नवरमिह पञ्च स्थितेः प्राक् सूत्राणि, तत्र आचार:-प्रथमाझं तस्य प्रकल्पः-अदध्ययनविशेषो निशीथमित्यपराभिधानं आचारस्य वा-साध्वाचारस्य ज्ञानादिविषयस्य प्रकल्पो-व्यवस्थापनमित्या CACANCE दीप अनुक्रम [६२] dhasuramom ~ 99~
SR No.004104
Book TitleAagam 04 SAMAVAY Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages324
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_samvayang
File Size70 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy