________________
आगम
(०४)
“समवाय” - अंगसूत्र-४ (मूलं+वृत्ति:) समवाय [२८], -------
--------- मूलं [२८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४], अंग सूत्र - [०४] “समवाय” मूलं एवं अभयदेवसूरि-रचित वृत्ति:
सब
२८ समबाया
प्रत
सूत्राक [२८]
Aa
श्रीसमवा-1 चारप्रकल्पः, तत्र क्वचिद् ज्ञानाद्याचारविषये अपराधमापन्नस्य कस्यचित् प्रायश्चित्तं दत्तं, पुनरन्यमपराधविशेषमा
यांगे पन्नस्ततस्तत्रैव प्राक्तने प्रायश्चित्ते मासवहनयोग्यं मासिकं प्रायश्चित्तमारोपितमित्येवं मासिक्यारोपणा भवति, तथा 31 श्रीअभय पञ्चरात्रिकशुद्धियोग्यं मासिकशुद्धियोग्यं चापराधद्वयमापनस्ततः पूर्वदत्ते प्रायश्चित्ते सपञ्चरात्रिमासिकप्रायश्चित्तारो-11
दृचिः पापणात्सपञ्चरात्रमासिक्यारोपणा भवति, एवं मासिक्यारोपणाः षट् ६ एवं द्विमासिक्यः ६ त्रिमासिक्यः ६ चतुर्मा॥४८॥ सिक्योऽपि ६ चतुर्विशतिरारोपणाः, तथा सार्द्धदिनद्वयस्य पक्षस्य चोपघातनेन लघूनां मासादीनां प्राचीनप्राय
श्चित्ते आरोपणा उपघातिकारोपणा, यदाह-"अरेण छिन्नसेसं पुवद्धेणं तु संजुयं काउं। देजा य लहुयदाणं गुरुदाणं तत्तियं चेव ॥१॥" त्ति, यथा-मासा? १५ पञ्चविंशतिकार्द्धं च सार्द्धद्वादश सर्वमीलने सार्द्धसप्तविंशतिरिति लघुमासः, तथा मासद्वयार्द्ध मासो मासिकस्याद्ध पक्ष उभयमीलने सार्हो मास इति लघुद्विमासिकं २५ तथा तेषामेव सार्द्धदिनद्वयानुरातनेन गुरूणामारोपणा अनुद्घातिकारोपणा २६, तथा यावतोऽपराधानापन्नस्ताव-13 तीनां तच्छुद्धीनामारोपणा कृत्वारोपणा २७ तथा बहूनपराधानापन्नस्य षण्मासान्तं तप इतिकृत्वा षण्मासाधिकं तपःकर्म तेष्वेवान्तर्भाव्य शेषमारोप्यते यत्र सा अकृत्वारोपणेत्यष्टाविंशतिः २८, एतब सम्यग् निशीथविंशतितमो-1 देशकादवगम्यम्, अत्रैव निगमनमाह-एतावांस्तावदाचारप्रकल्पः, इह स्थानके आरोपणामाश्रित्य विवक्षितोऽन्यथा | तव्यतिरेकेणापि तस्योद्घातिकानुद्घातिकरूपस्य भावात्, अथवैतावानेवायं तावदाचारप्रकल्पः, शेषस्यात्रैवान्तर्भा
दीप अनुक्रम [६२]
ECRE
॥४८॥
REauratoninatantana
~ 100~