________________
आगम
(०४)
“समवाय” - अंगसूत्र-४ (मूलं+वृत्ति:) समवाय [२८], ------
--------- मूलं [२८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४], अंग सूत्र - [०४] “समवाय” मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक [२८]
वात्, तथा एतावत्तावदाचरितव्यमित्यपि, तथैव देवगतिसूत्रे स्थिरास्थिरयोः शुभाशुभयोरादेयानादेययोश्च परस्पर विरोधित्वेनैकदा बन्धाभावादन्यदन्यतरमातीत्युक्तं, तत्र चैकशब्दग्रहणं भाषामात्र एवावसेयमिति, नारकसूत्रे विंशतिस्ता एव प्रकृतयोऽष्टानां तु स्थाने अष्टावन्या वनाति, एतदेवाह-एवं चेवे'त्यादि, नानात्व-विशेषः ॥२८॥
एगूणतीसइविहे पावसुयपसंगे णं प० त०. भोमे उप्पाए सुमिणे अंतरिक्खे अंगे सरे वंजणे लक्खणे, भोमे तिविहे प० त०-सुत्ते वित्ती वत्तिए, एवं एक्वेकं तिविहं, विकहाणुजोगे विजाणुजोगे मंताणुजोगे जोगाणुजोगे अण्णतित्थियपवत्ताणुजोगे, आसाढे ण मासे एगूणतीसराइंदिआई राइंदियम्गेणं प०, (एवं चेव ) भद्दवए पं मासे कत्तिए णं मासे पोसे णं मासे फग्गुणे णं मासे वइसाहे णं मासे, चंददिणे णं एगूणतीस मुहुत्ते सातिरेगे मुहुत्तग्गेणं प०, जीवे णं पसत्थज्झवसाणजुत्ते. भविए सम्मदिट्ठी तित्थकरनामसहिआओ णामस्स णियमा एगूणतीसं उत्तरपगडीओ निबंधित्ता वेमाणिएसु देवेसु देवत्ताए उववअइ, इमीसे गं रयणप्पमाए पुढवीए अत्यंगइयाणं नेरइयाणं एगूणतीस पलिओवमाई ठिई प०, अहे सत्तमाए पुढवीए अत्येगइयाणं नेरइयाणं एगूणतीसं सागरोवमाई ठिई प०, असुरकुमाराण देवाणं अत्यंगइयाणं एगणतीसं पलिओवमाई ठिई प०, सोहम्मीसाणेसु कृप्पेसु देवाणं अत्थेगइयाणं एगूणतीसं पलिओवमाई ठिई प०, उवरिममज्झिमगेवेअयाणं देवाणं जहण्जेणं एगूगतीसं सागरोवमाई ठिई प०, जे देवा उवरिमहेहिमगेवेजयविमाणेसु देवत्ताए उक्वण्णा तेसि णं देवाण उक्कोसेणं एगूणतीस सागरोवमाई ठिई प०, ते ण देवा एगूणतीसाए अद्धमासेहिं आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा तेसि णं देवाणं एगूणतीस वाससहस्से
दीप अनुक्रम
E% AC%C4-
3G-%%
[६२]
९समा
~ 101~