SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ आगम (०४) “समवाय” - अंगसूत्र-४ (मूलं+वृत्ति:) समवाय [२७], --------- मूलं [२७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०४], अंग सूत्र - [४] “समवाय” मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२७] रोधास्त्रयः २२ ज्ञानादिसम्पन्नतास्तिस्त्रः २५ वेदनातिसहनता-शीताबतिसहनं २६ मारणान्तिकातिसहनताकल्याणमित्रबुज्या मारणान्तिकोपसर्गसहनमिति २७, तथा जम्बूद्वीपे न धातकीखण्डादौ अभिजिद्वजैः सप्तविंशत्या नक्षत्रैर्व्यवहारः प्रवर्त्तते, अभिजिन्नक्षत्रस्योत्तराषाढचतुर्थपादानुप्रवेशनादिति, तथा मासो नक्षत्रचन्द्राभिवर्द्धित-15 ऋत्वादित्यमासभेदात्पञ्चविधोऽन्यत्रोक्तः, तत्र नक्षत्रमासः-चन्द्रस्य नक्षत्रमण्डलभोगकाललक्षणः सप्तविंशतिः रात्रि-14 [न्दिवानि-अहोरात्राणि रात्रिन्दिवाणेति-अहोरात्रपरिमाणापेक्षयेदं परिमाणं नतु सर्वथा, तस्याधिकत्वाद् आधिक्यं चाहोरात्रसप्तपष्टिभागानामेकविंशति, "विमाणपुढवी"त्ति विमानानां पृथिवी-भूमिका, तथा वेदकदिसम्यक्त्ववन्धः-शायोपशमिकसम्यक्त्वहेतुभूतशुद्धदलिकपुञ्जरूपा दर्शनमोहनीयप्रकृतिस्तस्य 'उबरओ'त्ति प्राकृत त्वादुद्वलको-वियोजको जन्तुः तस्य मोहनीयकर्मणोऽष्टाविंशतिविधस्य मध्ये सप्तविंशतिरुत्तरप्रकृतयः सत्कर्माशाः सत्तायामित्यर्थः, एकस्योदलितत्वादिति, तया श्रावणमासस्य शुद्धसप्तम्यां सूर्यः सप्तविंशत्यङ्गुलिका हस्तप्रमाणशङ्को४/रिति गम्यते पौरुषी छायां निर्वर्त्य दिवसक्षेत्रं-रविकरप्रकाशमाकाशं निवर्द्धयन्-प्रकाशहान्या हानि नयन् रजनी क्षेत्रम्-अन्धकाराक्रान्तमाकाशमभिवर्द्धयन्-प्रकाशहान्या वृद्धिं नयन् चारं चरति-व्योममण्डले भ्रमणं करोति, अय मत्र भावार्थः-इह किल स्थूलन्यायमाश्रित्य आषायां चतुर्विशत्यङ्गुलप्रमाणा पौरुपीच्छाया भवति, दिनसप्तके | Pसातिरेकं छायाऽङ्गुलं वर्द्धते, ततश्च श्रावणशुद्धसप्तम्यामकुलत्रयं वर्द्धते, सातिरेकैकविंशतितमदिनत्वात्तस्याः, तदेव 552 दीप अनुक्रम [६१] कम अनागाराणाम् सप्तविंशति गुणानाम् वर्णनं ~97~
SR No.004104
Book TitleAagam 04 SAMAVAY Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages324
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_samvayang
File Size70 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy