SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ आगम (०४) प्रत सूत्रांक [२७] दीप अनुक्रम [६१] “समवाय” - अंगसूत्र-४ (मूलं + वृत्तिः) मूलं [२७] समवाय [२७], मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०४] अंग सूत्र [०४] “समवाय" मूलं एवं अभयदेवसूरि-रचित वृत्तिः श्रीसमवा यांगे श्रीअभय० वृचि: ॥ ४६ ॥ सतमा पुढवी अत्थेगइयाणं नेरइयाणं सत्तावीसं सागरोवमाई ठिई प०, असुरकुमाराणं देवाणं अत्येगइयाणं सत्तावीसं पलिओमाई ठिई प०, सोहम्मीसाणेसु कप्पेसु अत्येगइयाणं देवाणं सत्तावीसं पलिओ माई ठिई प०, मज्झिमउवरिमगेवेजयाणं देवाणं जहणेणं सत्तावीसं सागरोवमाई ठिई प०, जे देवा मज्झिमगेवेज्जयविमाणेसु देवत्ताए उबवण्णा तेसि णं देवाणं उक्कोसेणं सत्तावीसं सागरोवमाई ठिई प०, ते णं देवा सत्तावीसाए अद्धमासेहिं आणमंति वा पाणमंति वा उस्ससंति वा नीससंति वा, तेसिण देवाणं सत्तावीस वाससहस्सेहिं आहारट्ठे समुप्पज्जइ, संतेगइया भवसिद्धिया जीवा जे सत्तावीसाए भवग्गहणेहिं सिज्झिस्संति बुझिस्संति मुचिस्संति परिनिब्वाइस्संति सव्यदुक्खाणमंतं करिस्संति ॥ २७ ॥ सप्तविंशतिस्थानमपि व्यक्तमेव, केवलं पट् सूत्राणि स्थितेरर्वाक्, तत्र अनगाराणां साधूनां गुणाः - चारित्रविशेषरूपाः अनगारगुणाः, तत्र महाव्रतानि पञ्चेन्द्रियनिग्रहाश्च पञ्च क्रोधादिविवेकाश्चत्वारः सत्यानि त्रीणि, तत्र भावसत्यं शुद्धान्तरात्मता करणसत्यं यत्प्रतिलेखनाक्रियां यथोक्तां सम्यगुपयुक्तः कुरुते योगसत्यं - योगानां मनःप्रभृतीनामवितथत्वं १७ क्षमा-अनभिव्यक्तक्रोधमानखरूपस्य द्वेषसज्ञितस्याप्रीतिमात्रस्याभाव:, अथवा क्रोधमानयोरुदयनिरोधः, क्रोधमानविवेकशब्दाभ्यां तदुदयप्राप्तयोस्तयोर्निरोधः प्रागेवाभिहित इति न पुनरुक्तताऽपीति १८ विरागताअभिष्वङ्गमात्रस्याभावः, अथवा मायालो भयोरनुदयो, मायालोभविवेकशब्दाभ्यां तृदयप्राप्तयोस्तयोर्निरोधः प्रागभिहित इतीहापि न पुनरुक्ततेति १९, मनोवाक्कायानां समाहरणता, पाठान्तरतः समन्वाहरणता - अकुशलानां नि Education Internation अनागाराणाम् सप्तविंशति गुणानाम् वर्णनं For Penal Use On ~96~ २७ सम बाया. [ ॥ ४६ ॥ wor
SR No.004104
Book TitleAagam 04 SAMAVAY Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages324
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_samvayang
File Size70 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy