SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ आगम (०४) “समवाय” - अंगसूत्र-४ (मूलं+वृत्ति:) समवाय [२६], --------- मूलं [२६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४], अंग सूत्र - [०४] “समवाय” मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२६] तेसि ण देवाणं छब्बीस वाससहस्सेहिं आहारट्टे समुप्पजइ, संतेगइया भवसिद्धिया जीवा जे छब्बीसेहि भवग्गहणेहिं सिज्यिसंति बुझिस्संति मुचिस्संति परिनिच्वाइस्संति सच्चदुक्खाणमंतं करिस्संति ॥२६॥ पइविंशतिस्थानकं व्यक्तमेव, नवरं उद्देशनकाला यत्र श्रुतस्कन्धेऽध्ययने च यावन्त्यध्ययनान्युद्देशका वा तत्र तावन्त एव उद्देशनकाला-उद्देशावसराः श्रुतोपचाररूपा इति, तथा अभन्यानां त्रिपुजीकरणाभावेन सम्यक्त्वमिश्ररूपं प्रकृतिद्वयं सत्तायां न भवतीति षइविंशतिसत्कर्मीशा भवन्तीति ॥ २६ ॥ सत्तावीसं अणगारगुणा प० त०-पाणाइवायाओ वेरमणं मुसावायाओ वेरमणं अदिनादाणाओ वेरमणं मेहुणाओ वेरमणं परिम्गहाओ वेरमणं सोइंदियनिग्गहे चखिंदियनिग्गहे पाणिदियनिग्गहे जिभिदियनिग्गहे फार्सिदियनिग्गहे कोहविवेगे, माणविवेगे मायाविवेगे लोभविवेगे भावसचे करणसञ्चे जोगसच्चे खमा विरागया मणसमाहरणया वयसमाहरणया कायसमाहरणया णाणसंपण्णया दंसणसंपण्णया चरित्तसंपण्णया वेयणअहियासणया मारणंतियअहियासणया, जंबुद्दीवे दीवे अभिइवजेहिं सत्तावीसाए णक्खत्तेहिं संववहारे वट्टति, एगमेगे णं णक्खत्तमासे सत्तावीसाहि राइंदियाहिं राइंदियग्गेणं प०, सोहम्मीसाणेसु कप्पसु विमाणपुढवी सत्तावीसं जोयणसयाई बाहलेणं प०, वेयगसम्मत्तबन्धोवरयस्स णं मोहणिजस्स कम्मस्स सत्तावीसं उत्तरपगडीओ संतकम्मंसा प०, सावणसुद्धसत्तमीसु णं सूरिए सत्तावीसंगुलियं पोरिसिच्छायं णिवत्तइत्ता णं दिवसखेत्तं नियटेमाणे रयणिखेत्तं अभिणिवट्टमाणे चार चरइ, इमीसे णं रयणप्पभाए पुढवीए अत्यंगइयाण नेरइयाणं सत्ताचीसं पलिओवमाई ठिई प०, अहे R % दीप अनुक्रम 1 [६०] - REaratinida Oniorary on ~ 95~
SR No.004104
Book TitleAagam 04 SAMAVAY Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages324
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_samvayang
File Size70 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy