SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ आगम (०४) “समवाय” - अंगसूत्र-४ (मूलं+वृत्ति:) समवाय २५], -------- मूलं [२५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४], अंग सूत्र - [०४] “समवाय” मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२५] श्रीसमवा- कदाचिद त्रीन्द्रियजात्या एवमितरथाऽपीति, 'गंगा' इत्यादि पञ्चविंशतिगव्यूतानि पृथुत्वेन यः प्रपातस्तेनेति शेषः, २५-२६ यगि दुहओ'त्ति द्वयोर्दिशोः पूर्वतो गङ्गा अपरतः सिन्धुरित्यर्थः, पाहदाद्विनिर्गते पञ्च २ योजनशतानि पर्वतोपरि गत्वा | समवाया. दक्षिणाभिमुखे प्रवृत्ते 'घडमुहपवित्तिएणं'ति घटमुखादिव पञ्चविंशतिकोशपृथुलजितिकात् मकरमुखप्रणालात् प्रवृ-18 तेन मुक्तावलीनां मुक्तासरीणां यो हारस्तत्संस्थितेन प्रपातेन-प्रपतज्जलसंतानेन योजनशतोच्छ्रितस्य हिमवतोऽधोव॥४५॥DIA तिनोः खकीययोः प्रपातकुण्डयोः प्रपततः, एवं रक्तारक्तवत्यौ, नवरं शिखरिवर्षधरोपरिप्रतिष्ठितपुण्डरीकहदात्रपतत इति, तथा लोकविन्दुसारं-चतुर्दशपूर्वमिति ॥ २५ ॥ छब्बीसं दसकप्पववहाराणं उद्देसणकाला १० त०-दस दसाणं छ कप्पस्स दस ववहारस्स, अमवसिद्धियाणं जीवाणं मोहणिजस्स कम्मस्स छन्चीस कम्मंसा संतकम्मा प००-मिच्छत्तमोहणिज सोलस कसाया इत्थीवेदे पुरिसवेदे नपुंसकवेदे हासं अरति रति भयं सोग दुगुंछा, इमीसे णं रयणप्पभाए पुढवीए अत्यगइयाण नेरइयाणं छब्बीस पलिओवमाई ठिई प०, अहेसत्तमाए पुढवीए अत्यगइयाणं नेरइयाणं छब्बीस सागरोबमाई ठिई प०, असुरकुमाराणं देवाणं अत्यगइयाण छव्वीस पलिओवमाई ठिई प०, सोहम्मीसाणे णं देवाणं अत्येगइणाणं छब्बीस पलिओवमाई ठिई ५०, मज्झिममज्झिमगेवेजयाणं देवाणं ॥४५॥ जहण्णेणं छब्बीस सागरोवमाई ठिई ५०,जे देवा मज्झिमहेडिमगेवेजयविमाणेसु देवत्ताए उववण्णा तेसि णं देवाणं उक्कोसेणं छब्बीस सागरोवमाई ठिई प० ते ण देवा छन्वीसाए अद्धमासेहिं आणमंति वा पाणमंति वा उससंति वा नीससंति वा, SA दीप अनुक्रम [५५-५९] FarPurwanaBNamunoonm ~ 94~
SR No.004104
Book TitleAagam 04 SAMAVAY Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages324
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_samvayang
File Size70 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy