________________
आगम
(०४)
“समवाय” - अंगसूत्र-४ (मूलं+वृत्ति:) समवाय [२०], -----
--------- मूलं [२०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०४], अंग सूत्र - [४] “समवाय” मूलं एवं अभयदेवसूरि-रचित वृत्ति:
यांगे
प्रत सूत्रांक [२०]
श्रीसमवा- तचारी २ दुष्प्रमार्जितचारी च ३ स्थाननिपीदनत्वग्वर्तनादिष्वात्मादिविराधनां लभते, तथाऽतिरिक्ता-अतिप्र-II २०सम
|माणा शय्या-वसतिरासनानि च-पीठकादीनि यस्य सन्ति सोऽतिरिक्तशय्यासनिकः, स च अतिरिक्तायां शय्यायां | वायाध्य. श्रीअभय घयशालादिरूपायामन्येऽपि कार्पटिकादय आवसन्ति इति तैः सहाधिकरणसम्भवादात्मपरावसमाधौ योजयतीति, वृत्तिः
एवमासनाधिस्येनापि वाच्यमिति ४, तथा 'राविकपरीभाषी' आचार्यादिपूज्यपुरुषपराभवकारी, स चात्मानम॥३८॥
न्यांचासमाधौ योजयत्येव ५, तथा स्थविरा-आचार्यादिगुरवः तानाचारदोषेण शीलदोषेण च ज्ञानादिभिर्वोपहन्ती-1 | येवंशीलः स एव चेति स्थविरोपघातिकः ६, तथा भूतानि-एकेन्द्रियास्ताननर्थत उपहन्तीति भूतोपघातिकः ७, तथा सवलतीति सज्ज्वलनः-प्रतिक्षणरोषणः ८, तथा क्रोधनः-सकृत् क्रुद्धोऽत्यन्तकुद्धो भवति ९, तथा पृष्ठिमांसाशिका-पराइमुखस्य परस्थावर्णवादकारी १०, 'अभिक्खणं अभिक्खणं ओहारयित्त'त्ति अभीक्ष्णमभीक्ष्णमवधारयिता-शक्षितस्याप्यर्थस्य निःशक्षितस्यैवमेवायमित्येवं वक्ता, अथवाऽवहारयिता-परगुणानामपहारकारी, यथा अदासा-12 दिकमपि परं भणति-दासस्त्वं चौरस्त्वमित्यादि ११, तथाऽधिकरणानां-कलहानां यत्रादीनां वोत्पादयिता १२, पोराणाणति पुरातनानां कलहानां क्षमितव्यवशमितानां-मर्षितत्वेनोपशान्तानां पुनरुदीरयिता भवति १३, तथा ।
॥३८॥ M'सरजस्कपाणिपादों' यः सचेतनादिरजोगुण्डितेन हस्तेन दीयमानां भिक्षां गृह्णाति, तथा योऽस्थण्डिलादेः
स्थण्डिलादौ सकामन्न पादौ प्रमार्टि अथवा यस्तथाविधे कारणे (ऽसति) सचित्तादिप्रथिव्यां कल्पादिनाऽनन्त
%ARCॐॐ
दीप
CRECE5A5%25A5%
अनुक्रम [१०]
RACK
| असमाधे: विंशति स्थानानि
~80~