SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ आगम (०४) “समवाय” - अंगसूत्र-४ (मूलं+वृत्ति:) समवाय [२०], ----- -------- मूलं [२०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४], अंग सूत्र - [०४] “समवाय” मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२०] असुरकुमाराणं देवाणं अत्थेगइयाणं वीसं पलिओवमाई ठिई प०, सोहम्मीसाणेसु कप्पेसु अत्यंगइयाणं देवाणं वीसं पलिओवमाई ठिई प०, पाणते कप्पे देवाणं उक्कोसेणं वीसं सागरोवमाई ठिई प०, आरणे कप्पे देवाणं जहरणेण वीस सागरोवमाई ठिई प०, जे देवा सायं विसायं सुविसायं सिद्धत्थं उप्पलं भित्तिलं तिगिच्छं दिसासोवत्थियं पलंब रुलं पुप्फ सुपुप्फ पुप्फावत्तं पुष्फपमं पुष्फकंतं पुप्फवण्णं पुप्फलेसं पुप्फज्झयं पुष्फर्सिगं पुष्फसिद्धं पुप्फुत्तरवर्डिसगं विमाणं देवत्ताए उचवण्णा तेसि णं देवाणं उक्कोसेणं वीसं सागरोवमाइं ठिई प०, ते णं देवा वीसाए अद्धमासाणं आणमंति वा पाणमंति वा उस्ससंति वा नीससंति वा, तेसिणं देवाणं वीसाए वाससहस्सेहिं आहारढे समुष्पजइ, संतेगइआ भवसिद्धिआ जीवा जे वीसाए भवम्गहणेहिं सिन्झिस्संति बुझिस्संति मुचिस्संति परिणिव्वाइस्संति सब्बदुक्खाणमंतं करिस्संति ॥ सूत्रं २०॥ अथ विंशतितमस्थाने किञ्चिलिख्यते, तत्र स्थितिसूत्रेभ्योऽर्वाक् सप्त सूत्राणि, तत्र समाधानं समाधिः-चेतसः खास्थ्य मोक्षमार्गेऽवस्थानमित्यर्थः न समाधिरसमाधिस्तस्याः स्थानानि-आश्रयभेदाः पर्याया वा असामाधिस्थानानि, तत्र 'दवदवचारित्तियो हि द्रुतं द्रुतं चरति-गच्छति सोऽनुकरणशब्दतो दवदवचारीत्युच्यते, चापीत्युत्तरासमाधिस्थादानापेक्षया समुथयार्थः, भवतीति प्रसिद्धं, स च द्रुतं द्रुतं संयमात्मनिरपेक्षो ब्रजनात्मानं प्रपतनादिभिरसमाधौ योजयति अन्यांश्च सत्त्वान् भन्नसमाधौ योजयति, सत्त्ववधजनितेन च कर्मणा परलोकेऽप्यात्मानमसमाधौ योजयति, अतो द्रुतगन्तृत्वमसमाधिकारणत्वादसमाधिस्थानम् , एवमन्यत्रापि यथायोगमवसेयं १, तथा अप्रमार्जि दीप अनुक्रम [५०] JAMEaratiniXI PRODurary.au | असमाधे: विंशति स्थानानि ~ 79~
SR No.004104
Book TitleAagam 04 SAMAVAY Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages324
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_samvayang
File Size70 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy