________________
आगम
(०४)
“समवाय” - अंगसूत्र-४ (मूलं+वृत्ति:) समवाय [१९], ------
--------- मूलं [१९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०४], अंग सूत्र - [४] “समवाय” मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक
[१९]
दीप
श्रीसमवा- ताईति विभक्तिपरिणामानक्षत्रैः समं सह चार-चरणं चरित्वा-विधायेति, तथा 'कलाओ'त्ति 'पंचसए छब्बीसे
१९समयांगे दाछच्च कला वित्थडं भरहवास मित्यादिषु जम्बूद्वीपगणितेषु याः कला उच्यन्ते ता योजनबैकोनविंशतिभागच्छेदनाः, वायाध्य. श्राअभया एकोनविंशतिभागरूपा इति भावः, 'अगारमझे वसित्त'त्ति अगारंगोहं अधिक-आधिक्येन चिरकालं राज्यपरिपा-|| वृत्तिः
लनतः आ-मर्यादया नीत्या बसित्वा-उपित्वा तत्र वासं विधायेति, अध्येष्टया प्रत्रजिताः, शेषास्तु पञ्च कुमार॥३७॥ भाव एवेत्साह च-“वीरं अरिहनेमिं पास मलिं च वासुपुजं च । एए मोत्तूण जिणे अवसेसा आसि रायाणो॥१॥"ति॥
वीसं असमाहिठाणा पं० २०-दवदवचार यावि भवइ अपमनियचारि आवि भवई दुप्पमनियचारि आवि भवइ अतिरितसजासणिऐं रातिणिअपरिभासी थेरोवघाइए भूओवघाइएं संजलणे कोहणे पिटिमंसिएं अभिक्खणं २ ओहारइत्ता भवई णवाणं
अधिकरणाणं अणुप्पण्णाणं उपाएत्ता भवई पोराणाणं अधिकरणाणं खामिअविउसविआणं पुणोदीरत्ता भवइ ससरक्खपाणिपाएं अकालसजायकारए यावि भई कलहकरे सहकरें झंझकरें सरप्पमाणभोई एसणाऽसमिते आवि भवइ, मुणिसुव्वए गं अरहा वीसं धणूई उड्डे उच्चतेणं होत्था, सव्वेविअ णं घणोदही वीस जोयणसहस्साई बाहल्लेणं प०, पाणयस्स णं दविदस्स देवरणो वीसं सामाणिअसाहस्सीओप०, णपुंसयवेयणिअस्स णं कम्मस्स वीसं सागरोवमकोडाकोडीओ बंधओ बंधठिई प०, पचक्खाणस्स णे पुवस्स वीस वत्थू, उस्सप्पिणिओसप्पिणिमंडले वीसं सागरोवमकोडाकोडीओ कालो प०, इमीसे णं रयणप्पभाए पुढवीए अत्यंगइयाण नेरइयाणं वीसं पलिओवमाई ठिई प०, छठ्ठीए पुढवीए अस्थगइयाणं नेरइयाणं वीसं सागरोवमाई ठिई ५०,
अनुक्रम
[४६-४९]
~ 78~