SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ आगम (०४) “समवाय” - अंगसूत्र-४ (मूलं+वृत्ति:) समवाय [२०], ------ -------- मूलं [२०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४], अंग सूत्र - [०४] “समवाय” मूलं एवं अभयदेवसूरि-रचित वृत्ति: 565 प्रत सूत्रांक [२०] दीप अनुक्रम [५०] रितायामासनादि करोति स सरजस्कपाणिपाद इति १४, तथा अकालखाध्यायादिकारकः प्रतीतः १५, तथा ट्रा |'कलहकरः' कलहहेतुभूतकर्तव्यकारी १६, तथा 'शब्दकरः' रात्री महता शब्देनोलापखाध्यायादिकारको गृहस्थ-* Pभाषाभाषको वा १७, तथा 'झम्झाकरो' येन येन गणस्य भेदो भवति तत्तत्करो, येन वा गणस्य मनोदुःखं समुत्प-12 द्यते तदापी १८, तथा 'सूरप्रमाणभोजी' सूर्योदयादस्तमयं यावदशनपानाद्यभ्यवहारी १९, एषणाअसमितश्चापि भवति-अनेषणां न परिहरति, प्रेरितश्चासौ साधुभिः कलहायते, तथाऽनेषणीयमपरिहरन् जीवोपरोधे वर्तते, एवं चात्मपरयोरसमाधिकरणादसमाधिस्थानमिदं विंशतितममिति २०॥ तथा घनोदधयः-सप्तपृथिवीप्रतिष्ठानभूताः, सामानिकाः-इन्द्रसमानर्द्धयः साहस्यः-सहस्राणि, बन्धतो-बन्धसमयादारभ्य बन्धस्थितिः स्थितिबन्ध इत्यर्थः, प्रत्याख्याननामकं पूर्व नवम, सातादीनि चैकविंशतिर्विमाननामानीति ॥२०॥ एकवीस सबला पण्णता, तंजहा-हत्यकम्मं करेमाणे सर्बले मेहुणं पडिसेवमाणे सेंबले राइमोषणं भुंजमाणे सर्वले आहाकम्म भुंजमाणे संघले सागारियं पिंडं मुंजमाणे सर्वले उद्देसियं कीयं आइडे दिजमाणं भुंजमाणे सर्वले अभिक्खणं पडियाइक्खेत्ताणं भुंजमाणे सबैले अंतो छण्हं मासाणं गणाओ गणं संकममाणे सर्वले अंतो मासस्स तो दगलेवे करेमाणे सबैले अंतो मासस्स तओ माईठाणे सेवमाणे संबले रायपिंडं भुंजमाणे संपले आउट्टियाए पाणाइवायं करेमाणे संबैले आउट्टिाए मुसावायं वदमाणे संबले आउहिआए अदिण्णादाणं गिण्हमाणे संबैले आउट्टिआए अणंतरहिआए पुढवीए ठाणं वा निसीहियं वा REarama murary.com | असमाधे: विंशति स्थानानि ~81~
SR No.004104
Book TitleAagam 04 SAMAVAY Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages324
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_samvayang
File Size70 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy