________________
आगम
(०४)
“समवाय" - अंगसूत्र-४ (मूलं+वृत्ति समवाय [१७],
---------- मूलं [१७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४], अंग सूत्र - [४] "समवाय" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
SACXCX
सूत्रांक
[१७]
दिगं समुदस्स । वेलंधर आवासा लवणे य चउदिसिं चउरो ॥४॥ पुषदिसा अणुकमसो गोधुभ १ दगभास २ संख ३||
दगसीमा ४ । गोथुभे १ सिवए २ संखे ३ मणोसिले ४ नागरायाणो ॥५॥ अणुवेलंधरवासा लवणे विदिसासु संठिा चउरो । ककोडे १ विजुप्पभे २ केलास ३ ऽरुणप्पभे ४ चेव ॥६॥ ककोडय कद्दमए केलासऽरुप्पभेत्थ[नाग] रायाणो। वायालीससहस्से गंतुं उयहिंमि सव्वेवि ॥७॥ चत्तारि य जोयणसए तीसे कोसं च उग्गया भूमी । सत्तरस जोयण-18 सए इगवीसे ऊसिआ सब्बे ॥८॥"त्ति 'चारणाणं'ति जयाचारणानां विद्याचारणानां च 'तिरित्ति तिर्यग् रुचकादिद्वीपगमनायेति, तिगिन्छिकूट उत्पातपर्वतो यत्रागत्य मनुष्यक्षेत्राभिगमनायोत्पतति, स चेतोऽसङ्ख्याततमेऽरुणोदयसमुद्रे दक्षिणतो द्विचत्वारिंशतं योजनसहस्राण्यतिक्रम्य भवति, रुचकेन्द्रोत्पातपर्वतस्त्वरुणोदयसमुद्र एव उत्तर-13 तो एवमेव भवतीति, 'आवीईमरणे त्ति आ-समन्ताद्वीचय इव बीचयः-आयुर्दलिकविच्युतिलक्षणावस्था यस्मिंस्त-14 दावीचि अथवा बीचिः-विच्छेदस्तदभावादवीचि, दीर्घत्वं तु प्राकृतत्वात्तदेवंभूतं मरणमावीचिमरणं-प्रतिक्षणमायुर्द्रव्यविचटनलक्षणं, तथाऽवधिः-मर्यादा तेन मरणमवधिमरणं, यानि हि नारकादिभवनिवन्धनतयाऽऽयुःकर्मद-15 लिकान्यनुभूय म्रियते यदि पुनस्तान्येवानुभूय मरिष्यति तदा तदवधिमरणमुच्यते, तद्व्यापेक्षया पुनस्तद्हणावधि
पूर्वदिगनुक्रमती गोस्यूमदकभासशसयकसीमानः । गोस्तूभशिवशकमनःशिला नागराजाः ॥ ४॥ अनुचेलम्धरावासा वणे विदिक्षु चत्वारः संस्थिताः । कर्कोटको विद्युत्प्रभः कैलासोऽरूणप्रभवैन ॥ ५ ॥ कटककर्दमककैलासोऽक्षणप्रभोन राजानः । वाचल्लारिंशत् सहस्राणि गत्वोदधौ सरें ॥६॥ चत्वारि योजनशतानि विशन कोश चोदता भूमिः । सप्तदशयोजनशतानि एकविंशाम्युच्छ्रिताः सर्वे ॥४॥
दीप अनुक्रम [४२]
Shanmurary ou
~71~