SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ आगम (०४) “समवाय” - अंगसूत्र-४ (मूलं+वृत्ति:) समवाय [१७], -------- मूलं [१७] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०४], अंग सूत्र - [०४] “समवाय” मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक ACC दीप अनुक्रम [४२] श्रीसमवा- महासामाणं पउमं महापउमं कुमुदं महाकुमुदं नलिणं महानलिणं पोंडरी महापोंडरी सुक्कं महासुकं सीहं सीहकतं सीहवीय भा- १७सप यांगे विवं विमाणं देवत्ताए उववण्णा तेसिणं देवाणं उक्कोसेणं सत्तरस सागरोवमाई ठिई प०,ते णं देवा सत्तरसहिं अद्धमासेहिं आणमंति. चायाध्य. श्रीअभय वा पाणमंति वा उस्ससंति वा नीससंति वा तेसि णं देवाणं सत्तरसहिं वाससहस्सेहिं आहारट्टे समुप्पजइ, संतेगइया भवसिद्धिआ चिः जीवा जे सत्तरसहिं भवग्गहणेहि सिज्झिस्सति बुझिस्संति मुचिस्संति परिनिव्वाइस्संति सम्बदुक्खाणमंत करिस्सति ॥ सूत्र १७॥ अथ सप्तदशस्थानकं, तब व्यक्तं, नवरमिह स्थितिसूत्रेभ्योऽर्वाग् दश, तथा अजीवकायासंयमो-विकटसुवर्णबहु॥३३॥ मूल्यवस्खपात्रपुस्तकादिग्रहणं, प्रेक्षायामसंयमो यः स तथा, स च स्थानोपकरणादीनामप्रत्युपेक्षणमविधिप्रत्युपेक्षणं वा, उपेक्षाऽसंयमोऽसंयमयोगेषु व्यापारणं संयमयोगेष्वव्यापारणं वा, तथा अपहत्यासंयमः अविधिनोचारादीनां परिष्ठापनतो यः स तथा, अप्रमार्जनाऽसंयमः-पात्रादेरप्रमार्जनयाऽविधिप्रमार्जनया वेति, मनोवाकायानामसंयमा-18 स्तेषामकुशलानामुदीरणानीति । असंयमविपरीतः संयमः । वेलन्धरानुवेलन्धरावासपर्वतस्वरूपं क्षेत्रसमासगाथाभिरवगन्तव्यं, एताश्चैताः- "देस जोयणसाहस्सा लवणसिहा चक्कवालओ रुंदा । सोलससहस्स उचा सहस्समेगं तु ओगाढा ॥ १॥ देसूणमद्धजोयण लवणसिहोपरि दगं तु कालदुगे । अतिरेगं २ परिवड्डइ हायए वावि ॥२॥ अभंतरियं वेलं धरंति लवणोदहिस्स नागाणं । बायालीससहस्सा दुसत्तरि सहस्स बाहिरियं ॥ ३॥ सट्ठी नागसहस्सा घरंति अग्गे दायोजनसहभाणि शवणशिमा चकवालतो विस्तीर्ण पोसहसोबा सहस्रमेकं रखमादा ॥१॥ देशोगाथ पोज लवशिखीपरि दकं तु फालद्धिके । अतिरे-18 CIकमतिरे परिवर्धते हीयते नाऽपि ॥२॥सभातरी वेला धारयन्ति लवणोदधेन गाना । हात्वारिंशसाहस्राणि द्विसप्ततिः सहस्राणि बायां ॥३॥ षधि नागसहस्राणि धारयति अग्रे दकं समुदख । वेलन्धराणामावासाः कपणे चलतमा दिक्षु चत्वारः ॥४॥ atunaturary.org 'असंयमस्य सप्तदश भेदा: ~ 70~
SR No.004104
Book TitleAagam 04 SAMAVAY Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages324
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_samvayang
File Size70 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy