SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ आगम (०४) “समवाय" - अंगसूत्र-४ (मूलं+वृत्ति समवाय [१७], ...........------------- ----- मूल [१७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४], अंग सूत्र - [४] "समवाय" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत वायाध्य. सूत्रांक [१७] दीप अनुक्रम [४२] श्रीसमवा- यावजीवस्य मृतत्वादिति, तथा 'आयंतियमरणे'त्ति आत्यन्तिकमरणं यानि नारकाधायुष्कतया कर्मदलिकान्यनु यांग भूय नियते मृतश्च न पुनस्तान्यनुभूय मरिष्यतीति, एवं यन्मरणं तन्यापेक्षया अत्यन्तभाषित्वादात्यन्तिकमिति, श्रीअभय बलायमरणे'त्ति संयमयोगेभ्यो बलतां-भग्नव्रतपरिणतीना प्रतिनां मरणं वलन्मरणं तथा वशेन-इन्द्रियविषय वृत्तिः पारतत्र्येण ऋता-बाधिता यशार्ताः स्निग्धदीपकलिकावलोकनात् शलभवत् तथाऽन्तः-मध्ये मनसीत्यर्थः शल्यमिव ॥३४॥ शल्यमपराधपदं यस्य सोऽन्तःशल्यो-लज्जाभिमानादिभिरनालोचितातीचारस्तस्य मरणम् अन्तःशल्यमरणं, तथा यस्मिन् भवे-तिर्यगमनुष्यभवलक्षणे वर्त्तते जन्तुस्तद्भवयोग्यमेवायुर्वदा पुनः तत्क्षयेण नियमाणस्य यद्भवति तत्तद्भ वमरणं, एतच तिर्यगमनुष्याणामेव न देवनारकाणां, तेषां तेष्वेयोत्पादाभावादिति, तथा बाला इव बाला:-अविरतास्तेषां मरणं वालमरण, तथा पण्डिताः-सर्वविरतास्तेषां मरणं पण्डितमरणम्, बालपण्डिताः--देशविरतास्तेषां | मरणं बालपण्डितमरणं, तथा छमस्थमरणम्-अकेवलिमरणं, केवलिमरणं तु प्रतीतं, 'वेहासमरणं'ति विहायसि-व्योदामनि भवं हायसं, विहायोभवत्वं च तस्य वृक्षशाखाद्यबद्धत्वे सति भावात. तथा गृढैः-पक्षिविशेषरुपलक्षणत्वाच्छकुनि M काशिवादिभिश्च स्पृष्टं-स्पर्शनं यसिंस्तद्वनस्पृष्टम् अथवा गृध्राणां भक्ष्यं पृष्ठमुपलक्षणत्वादुदरादि यत्र तद्धपृष्ठम्, इदं [च करिकरभादिशरीरमध्यपातादिना गृधादिभिरात्मानं भक्षयतो महासत्त्वस्य भवति, तथा भक्तस्य-भोजनस्य यावदाजी प्रत्याख्यानं यस्मिंस्तत्तथा, इदं च त्रिविधाहारस्य चतुर्विधाहारस्य वा नियमरूपं सप्रतिकर्म च भक्तपरिजेति GENCESCR ॥३४ मरणस्य सप्तदश भेदा: ~ 72 ~
SR No.004104
Book TitleAagam 04 SAMAVAY Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages324
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_samvayang
File Size70 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy