SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ आगम (०४) “समवाय” - अंगसूत्र-४ (मूलं+वृत्ति:) समवाय [१६], ------ -------- मूलं [१६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४], अंग सूत्र - [०४] “समवाय” मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१६] प०, लषणे णं समुदे सोलस जोयणसहस्साई उस्सेहपरिबुडीए प०, इमीसे पं रयणप्पभाए पुढपीए अत्यंगइयाणं नेरइयाणं सोलस पलिओवमाई ठिई प०, पंचमाए पुढविए अस्थेगइयाणं देवाणं सोलस सागरोवमाठिती प०, असुरकुमाराणं देवाणं अत्यंगइयाणं सोलस पलिओवमाई ठिई प०, सोहम्मीसाणेसु कप्पेसु अत्थेगइयाणं देवाणं सोलस पलिओवमाई ठिई प०, महासुक्के कप्पे देवाणं अत्यगइयाणं सोलस सागरोवमाई ठिई प०, जे देवा आवत्तं विआवत्तं नंदिआवतं महाणंदिआवत्तं चंकुसं अंकुसपलंब मदं सुभदं महामदं सबभोभदं भदुत्तरवहिंसगं विमाणं देवत्ताए उववष्णा तेसि णं देवाणं उक्कोसेणं सोलस सागरोवमाई ठिई प० ते णं देवा सोलसहिं अद्धमासाणं आणमंति वा पाणमंति वा उस्ससंति वा नीससंति वा तेसि णं देवाणं सोलसवाससहस्सेहिं आहारट्टे समुप्पजइ, संतेगइआ भवसिद्धिआ जीवा जे सोलसहिं भवग्गहणेहिं सिनिस्संति बुझिसति मुचिस्संति परिनिब्वाइस्संति सब्बदुक्खाणमंतकरिस्संति ॥ सूत्रं १६॥ अथ षोडशस्थामकमुच्यते सुगम चेदं, नवरं गाथाषोडशकादीनि स्थितिसूत्रेभ्व आरात्सप्त सूत्राणि, तत्र सूत्रकृतागस्य प्रथमश्रुतस्कन्धे पोडशाध्ययनानि तेषां च गाथाभिधानं षोडशमिति गाथाभिधानमध्ययम पोडतं येषा तानि गाथाषोडशकानि, तत्र 'समए'त्ति नास्तिकादिसमयप्रतिपादनपरमध्ययनं समय एवोच्यते, वैतालीवच्छन्दोजा|तिबद्धं वैतालीयम्, एवं शेषाणां यथाभिधेयं नामामि, 'समोसरणे ति समवसरणं प्रयाणां विषष्टयधिकानां प्रचादिशतानां मतपिण्डनरूपं, 'अहाप्तहिए त्ति यथा वस्तु तथा प्रतिपाद्यते यत्र तयधातथिकं, ग्रन्थाभिधायकं ग्रन्थः, 'जम दीप अनुक्रम [३८-४१] 7:40%2-%ANS ~67~
SR No.004104
Book TitleAagam 04 SAMAVAY Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages324
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_samvayang
File Size70 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy