SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ आगम “समवाय” - अंगसूत्र-४ (मूलं+वृत्ति:) (०४) समवाय [१५], ...........------------- ----- मूल [१५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०४], अंग सूत्र - [०४] “समवाय" मूलं एवं अभयदेवसूरि-रचित वृत्ति: ATESEX १६समबायाध्य. प्रत सूत्रांक [१५] श्रीसमवा- हारकमिश्रशरीरकायप्रयोगः औदारिकेण सहाहारकपरित्यागेनेतरग्रहणायोद्यतस्य, एतदुक्तं भवति-यदाहारकरी यांग 5 रीभूत्वा कृतकार्यः पुनरप्यौदारिकं गृह्णाति तदाऽऽहारकस्य प्रधानत्वादौदारिकप्रवेशं प्रति व्यापारभावाधावत् सर्वश्रीअभय हाथैव न परित्यजत्याहारकं तावदौदारिकेण सह मिश्रतेति, आह-न तत्तेन सर्वथा मुक्तं पूर्वनिर्वर्तितं तिष्ठत्येव तत्कथं वृत्तिः गृहाति !, सत्य, तथाप्यौदारिकशरीरोपादानार्थ प्रवृत्त इति गृहात्येव, तथा कार्मणशरीरकायप्रयोगो विग्रहे समुद्घा-1 ॥३१॥ तगतस्य च केवलिनस्तृतीयचतुर्थपञ्चमसमयेषु भवतीति ॥ १५ ॥ सोलस य गाहासोलसगा पं० त०-समए वेयालिएँ उवसग्गपरिन्नों इत्थीपरिणों निरयविभेत्ती महावीरथुई कुसीलपरिभासिएँ वीरिएं धम्मे' समाही मगो" समोसरणे आहातहिएं गंथे जमईए गाहासोलसमे सोलॅसगे, सोलस कसाया पं० त०-अणंताणुबंधी कोहे अर्णताणुबंधी माणे अर्णताणुधंधी माया अणंताणुबंधी लोभे अपञ्चक्खाणकसाए कोहे अपचक्खाणकसाए माणे अपञ्चक्खाणकसाए माया अपञ्चक्खाणकसाए लोमे पञ्चक्खाणावरणे कोहे पञ्चक्खाणावरणे माणे पञ्चाक्खाणावरणा माया पचक्खाणावरणे लोभे संजलणे कोहे संजलणे माणे संजलणे माया संजलणे लोभे, मंदरस्स णं पवयस्स सोलस नामधेया पं० त-मदरमेरुमणोरमै सुदंसणे सयंपैमे य गिरिरायां । स्यणुच्चय पियदंसर्ण मज्झेलोगस्सेनामी य ॥१॥ अत्ये अ सूरिधावत्ते सूरिआवरणेत्तिक । उत्तरे दिसाई में, वडिंसे इस सोलसमे ॥२॥ पासस्स णं अरहतो पुरिसादाणीयस्स सोलस समणसाहस्सीओ उकोसिआ समण संपदा होत्या, आयप्पवायस्सणं पुवस्स णं सोलस वत्थू प०, चमरवलीणं उवारियालेणे सोलस जोयणसहस्साई आयामविक्रमेणं %ESA दीप - अनुक्रम [३२-३७] ॥३१॥ RE15 SARERaunintenasana Randiturary.orm ~66~
SR No.004104
Book TitleAagam 04 SAMAVAY Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages324
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_samvayang
File Size70 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy