SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ आगम (०४) “समवाय” - अंगसूत्र-४ (मूलं+वृत्ति:) समवाय [१६], ----- --------- मूलं [१६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४], अंग सूत्र - [४] “समवाय” मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत श्रीसमवा यांगे श्रीअभय वृत्तिः सूत्रांक [१६] ॥३२॥ दीप अनुक्रम [३८-४१] इए'त्ति यमकीयं यमकनिबद्धसूत्रं 'गाहेति प्राक्तनपञ्चदशाध्ययनार्थस्य गानागाथा गाथा वा तत्प्रतिष्ठाभूतत्वादिति, १७ सममेरुनामसूत्रे गाथा श्लोकश्च 'मज्झेलोगस्सनाभी यत्ति लोकमध्ये लोकनाभिश्चेत्यर्थः ।। 'उत्तरे यत्ति भरतादीनामुत्त-151वायाध्य. रदिग्वर्त्तित्वाद, यदाह-'सब्वेसिं उत्तरो मेरु'त्ति [सर्वेषामुत्तरो मेरुः] 'दिसाइय'त्ति दिशामादिदिंगादिरित्यर्थः 'बडिंसे इय'त्ति अवतंसः-शेखरः स इवावतंस इति, 'पुरिसादाणीय'त्ति पुरुषाणां मध्ये आदेयवेत्यर्थः, तथा आत्मप्रवादपूवस्थ सप्तमस्य, तथा चमरवल्योदक्षिणोत्तरयोरसुरकुमारराजयोः, 'उवारियालेणे'त्ति चमरचञ्चाबलीचञ्चाभिधानराजधा-2 न्योर्मध्यभागे तद्भवनयोर्मध्योन्नताऽवतरत्पार्थपीठरूपे आवतारिकलयने पोडश योजनसहस्राण्यायामविष्कम्भाभ्यां वृत्तत्वात्तयोरिति, तथा लवणसमुद्रे मध्यमेषु दशसु सहस्रेषु नगरप्राकार इब जलमूर्ध्व गतं तस्य चोत्सेधवृद्धिः षोडश सहस्राणि अत उच्यते-लवणसमुद्रः षोडश योजनसहस्राण्युत्सेधपरिपक्ष्या प्रज्ञप्त इति, आव दीन्येकादश विमाननामानि ॥१६॥ सत्तरसविद्दे असंजमे प० त०-पुढविकायअसंजमे आउकायअसंजमे तेउकायअसंजमे चाउकायअसंजमे वणस्सइकायअसंजमे बेइंदिअअसंजमे तेइंदियअसंजमे चउरिदियअसंजमे पंचिंदिअअसंजमे अजीवकायअसंजमे पेद्दाअसंजमे उहाभसंजमे अवहहु असं- ॥३२॥ जमे अप्पमअणाअसंजमे मणअसजमे वइअसंजमे कायअसंजमे, सत्तरसविहे संजमे प० त०-पुढवीकायसंजमे आउकायसंजमे तेउकायसंजमे वाउकायसंजमे वणस्सइकायसंजमे इंदिअसंजमे तेइंदिअसंजमे चउरिदिअसं जमे पंचिंदिअसंजमे अजीवकायसंजमे ~68~
SR No.004104
Book TitleAagam 04 SAMAVAY Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages324
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_samvayang
File Size70 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy