SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ आगम (०४) “समवाय” - अंगसूत्र-४ (मूलं+वृत्ति:) समवाय [१५], --------- मूलं [१५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४], अंग सूत्र - [४] “समवाय” मूलं एवं अभयदेवसूरि-रचित वृत्ति: R- प्रत सूत्रांक 6-- [१५] - दीप दायित्वा खादयति वर्णतश्च महाकाल इति ८, 'असिपत्ते'त्ति असिः-खड्गस्तदाकारपत्रबद्वनं विकुळ यस्तत्समाश्रितान्। नारकानसिपत्रपातनेन तिलशश्छिनत्ति सोऽसिपत्रः ९, 'धणु'त्ति यो धनुर्विमुक्तार्द्धचन्द्रादिवाणैः कर्णादीनां छेदनभेदनादि करोति स धनुरिति १०, 'कुंभे'त्ति यः कुम्भादिषु तान् पचति स कुम्भः ११, 'बालु'त्ति यः कदम्बपुष्पाकारासु वज्राकारासु वैक्रियवालुकासु तप्तासु चणकानिव तान् पचति स वालुका इति १२, 'वेयरणी इय'त्ति वैतरणीति च परमाधार्मिकः, सच पूयरुधिरत्रपुताम्रादिभिरतितापात्कलकलायमान तां विरूपं तरणं प्रयोजनमस्या इति वैतरणीति यथार्थी नदी विकुळ तत्तारणेन कदर्थयति नारकानिति १३, 'खरस्सरे'त्ति यो वज्रकण्टकाकुलं शाल्मलीवृक्षं नारकमारोप्य खरखरं कुर्वन्तं कुर्वन् वा कषेति स खरखर इति १४, 'महाघोस'त्ति यो भीतान् पलायमानान् नारकान् पशनिव वाटकेषु महाघोपं कुर्वन्निरुणद्धि स महाघोष इति १५, 'एवमेव (एमे) पन्नरसाहिय'त्ति एव'मित्यलम्बादिक्रमेणेते परमाधार्मिकाः पञ्चदशाख्याताः-कथिता जिनैरिति ॥२॥ 'धुवराहू ण' मित्यादि, द्विविधो राहुः भवजाति--पर्वरादुर्घवराहुथ, तत्र यः पर्वणि-पौर्णमास्याममावास्यायां वा चन्द्रादित्ययोरुपरागं करोति स पर्वराहुः, यस्तु | चन्द्रस्य सदैव सन्निहितः सञ्चरति स ध्रुवराहुः, आह च-'किण्हं राहुविमाणं निचं चंदेण होइ अविरहिआचउरंगुलहै मप्पत्तं हेट्ठा चंदस्स तं चरद ॥१॥" ति, ततोऽसौ ध्रुवराहुः 'ण'मित्सलकारे बहुलपक्षस्य प्रतीतस्य 'पाडिवयं ति| १ कृष्ण राहुविमानमधलानिय चन्वेग भवत्यविरहितम् । चतुरङ्गुलमप्राप्तमवत्ताबन्दस्य तथरति ॥ १ ॥ - अनुक्रम [३२-३७] - परमाधार्मिकानाम् देवानाम् वर्णनं ~63~
SR No.004104
Book TitleAagam 04 SAMAVAY Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages324
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_samvayang
File Size70 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy