________________
आगम
(०४)
“समवाय” - अंगसूत्र-४ (मूलं+वृत्ति:) समवाय [१५],
-------- मूलं [१५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०४], अंग सूत्र - [०४] “समवाय” मूलं एवं अभयदेवसूरि-रचित वृत्ति:
वायाध्य.
प्रत सूत्रांक
श्रीसमवा
यांगे श्रीअभय वृत्तिः
RECAS
[१५]
॥२९॥
दीप अनुक्रम [३२-३७]
CROCKSG
गंदं सुणंद मंदावत्तं गंदप्प णंदकंतं गंदवणं णंदलेसं गंदज्झयं णंदसिगं गंदसिंहें णंदकूडं णंदुत्तरवडिंसर्ग विमाण देवताए १५ समउववण्णा तेसि ण देवाणं उक्कोसेणं पण्णरस सागरोवमाई ठिई प० ते णं देवा पण्णरसण्डं अद्धमासाणं आणमंति वा पाणमंति वा उस्ससंति वा नीससंति वा तेसिणं देवाणं पण्णरसहिं वाससहस्सेहिं आहारट्टे समुप्पाइ, संतेगइआ मवसिद्धिआ जीवा जे पन्नरसहिं भवग्गहणेहिं सिजिास्संति बुझिस्संति मुचिसति परिनिव्वाइस्संति सव्वदुक्खाणमंत करिस्संति ॥ सूत्र १५ ॥
अथ पञ्चदशस्थानके सुगमेऽपि किश्चिल्लिख्यते, इह स्थितेरा सप्त सूत्राणि, तत्र परमाश्च तेऽधार्मिकाच संक्लिष्टपरिणामत्वात्परमाधार्मिकाः-असुरविशेषाः, ये तिसृषु पृथिवीषु नारकान् कदर्थयन्तीति, तत्रांचेयादि श्लोकद्वयं, एते च व्यापारभेदेन पञ्चदश भवन्ति, तत्र 'अंबे' ति यः परमाधार्मिकदेवो नारकान् हन्ति पातयति बझाति नीत्वा चाम्बरतले विमुञ्चति सोऽम्ब इत्यभिधीयते १, 'अम्बरिसी चेव' त्ति यस्तु नारकानिहतान् कल्पनिकाभिः खण्डशः कल्पयित्वा भ्राष्ट्रपाकयोग्यान् करोति सोऽम्बरिषीति २, 'सामे त्ति यस्तु रज्जुहस्तप्रहारादिना शातनपातनादि करोति वर्णतश्च श्यामः स श्याम इति ३, 'सबलेत्ति यावरे' त्ति शबल इति चापरः परमाधार्मिक इति प्रक्रमः, स चात्रवसाहृदयकालेयकादीन्युत्पाटयति वर्णतश्च शबलः कर्बुर इत्यर्थः ४, 'रुद्दोवरुद्दे' त्ति यः शक्तिकुन्तादिषुनारकान् प्रोतयति स है। रौद्रत्वाद्रौद्र इति ५, यस्तु तेषामङ्गोपाङ्गानि भनक्ति सोऽत्यन्तरौद्गत्वादुपरौद्र इति ६, 'काले' ति यः कण्डादिषु पचति वर्णतः कालश्च स कालः७, महाकाल इति चापरः परमाधार्मिक इति प्रक्रमः, स च श्लक्ष्णमांसानि खण्ड
maram.org
| परमाधार्मिकानाम् देवानाम् वर्णनं
~62~