SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ आगम “समवाय” - अंगसूत्र-४ (मूलं+वृत्ति:) (०४) समवाय [१४]. ..............................----- मल [१४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४], अंग सूत्र - [०४] “समवाय” मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१४] दीप श्रीसमवा- प्य इति द्वितीयः, एवं बादरा बादरनामकर्मोदयात् पृथिव्यादय एव, तेऽपि पर्यासेतरभेदाद् द्विधा, एवं द्वीन्द्रियादयो- १४ समयांगे पि, नवरं पञ्चेद्रियाः सब्जिनो-मनःपर्याप्त्युपेता इतरे त्वसचिन इति । तथा 'उप्पायपुव्बे'त्यादि गाथात्रयं, तथा : वायाध्य. श्रीअभय 'उप्पायपुव्वमग्गेणियं च'त्ति यत्रोत्पादमाश्रित्य द्रव्यपर्यायाणां प्ररूपणा कृता तदुत्पादपूर्व, यत्र तेषामेवाग्रं परिमा-1 इतिः णमाश्रित्य तदप्रेणीयं, 'तइयं च वीरियं पुर्व'ति यत्र जीवादीनां वीर्य प्रोच्यते-प्ररूप्यते तद्वीर्यप्रवादं 'अत्थीनत्थिप-12 ॥ २७॥४ावार्य'ति यद्यथा लोके अस्ति नास्ति च तद्यत्र तथोच्यते तदस्सिनास्तिप्रवादं 'तत्तो नाणप्पवायं च'त्ति यत्र ज्ञानं-म-18 दत्यादिकं खरूपमेदादिभिः प्रोच्यते तत् ज्ञानप्रवादमिति । 'सच्चप्पवायपुर' ति यत्र सत्यः-संयमः सत्यं वचनं वा समेदं । सप्रतिपक्षं च प्रोच्यते तत्सत्यप्रवादपूर्व, ततः 'आयष्पवायपुवं चत्ति यत्रात्मा-जीवोऽनेकनयैः प्रोच्यते तदात्मप्र४बादमिति, 'कम्मप्पवायपुर्वति यत्र ज्ञानावरणादि कर्म प्रोच्यते तत्कर्मप्रवादमिति. 'पचक्वाणं भवे नवम'ति यत्र हा प्रत्याख्यानस्वरूपं वर्ण्यते तत्प्रत्याख्यानमिति । 'विजाअणुप्पवायति यत्रानेकविधा विद्यातिशया वर्ण्यन्ते तद्विद्यानु-18 प्रवादं, 'अवंझपाणाउ बारसं पुर्वति यत्र सम्यगज्ञानादयोऽवन्ध्याः -सफला वर्ण्यन्ते तदवन्ध्यमेकादशं, यत्र प्राणा-जीवा आयुश्चानेकधा वर्ण्यन्ते तत्प्राणायुरिति द्वादशं पूर्व, 'तत्तो किरियविसालं'ति यत्र क्रियाः-कायिक्या- ॥२७॥ दिकाः विशाला-विस्तीर्णाः सभेदत्वादभिधीयन्ते तत् क्रियाविशालं 'पुर तह विंदुसारं च' त्ति लोकशब्दोऽत्र लुप्तो| द्रष्टव्यः, ततश्च लोकस्य बिन्दुरिवाक्षरस्य सार--सर्वोत्तमं यत्तल्लोकबिन्दुसारमिति ३ । तथा 'चोइस वत्थूणि त्ति द्वितीय अनुक्रम [२७-३१] C SARERatininematural चतुर्दश-भूतग्रामानाम् वर्णनं ~58~
SR No.004104
Book TitleAagam 04 SAMAVAY Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages324
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_samvayang
File Size70 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy