SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ आगम (०४) “समवाय” - अंगसूत्र-४ (मूलं+वृत्ति:) समवाय [१४], -------- मूलं [१४] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०४], अंग सूत्र - [०४] “समवाय” मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१४] रयणे सणावइरयण गाहावइरयणे पुरोहियरवणे वडइरयणे आसरयणे हत्धिरयणे असिरयणे दंडरवणे चक्करयणे छत्तरयणे चम्मरयणे मणिरयणे कागिणिरयणे, जंबुद्दीवे णं दीवे चउद्दस महानईओ पुवावरेण लवणसमुदं समपंति, तं० गंगा सिंधू रोहिआ रोहिअंसा हरी हरिकता सीआ सीओदा नरकन्ता नारिकांता सुवण्णकूला रुप्पकूला रत्ता रत्तवई, इमीसे णं रयणप्पभाए पुढवीए अत्यंगझ्याण नेरइयाणं चउदस पलिओवमाई ठिई प०, पञ्चमीए णं पुढवीए अत्यंगइयाणं नेरइयाणं चउद्दस सागरोवमाई ठिई प०, असुरकुमाराणं देवाणं अत्यंगइयाणं चउद्दस पलिओवमाई ठिई प०, सोहम्मीसाणेसु कप्पेसु अत्थेगइयाणं देवाणं चउद्दस पलिओवमाई ठिई प०, लंतए कप्पे सु] देवाणं अत्थेगइयाणं चउद्दस सागरोवमाई ठिई प०, महासुके कप्पे देवाणं अत्गइयाणं बहण्णेणं चउदस सागरोवमाई ठिई प०, जे देवा सिरिकतं सिरिमहिनं सिरिसोमनसं लंतयं काविट्ठ महिंदकंतं महिंदुत्तरवळिसगं विमाणं देवत्ताए उववण्णा तेसि देवाणं उक्कोसेणं चउद्दस सागरोवमाई ठिई प० ते ण देवा चउदसहिं अद्धमासेहिं आणमंति वा पाणमंति वा उस्ससंति वा नीससंति वा तेसिणं देवाणं चउद्दसहिं वाससहस्सेहिं आहारट्टे समुष्पजह, संतेगइआ भवसिद्धिा जीवा जे चउद्दसहिं भवग्गणेहिं सिज्झिस्संति बुज्झिस्संति मुचिस्संति परिनिव्वाइस्संति सव्वदुक्खाणमंतं करिस्संति ॥ सूत्र १४ ॥ अथ चतुर्दशस्थानकं सुबोध, नवरमिहाष्टौ सूत्राण्याक् स्थितिसूत्रादिति, तत्र चतुर्दश भूतग्रामाः' भूतानि-जीवाः तेषां ग्रामाः-समूहाः भूतप्रामाः, तत्र सूक्ष्माः सूक्ष्मनामकर्मोदयवर्त्तित्वात् पृथिव्यादय एकेन्द्रियाः, किंभूताअपर्याप्तकाः-तत्कर्मोदयादपरिपूर्णखकीयपर्याप्तय इत्येको ग्रामः, एवमेते एव पर्यासकाः-तथैव परिपूर्णखकीयपर्या दीप अनुक्रम [२७-३१] REmiratna Humtaram.org | चतुर्दश-भूतग्रामानाम् वर्णनं ~57~
SR No.004104
Book TitleAagam 04 SAMAVAY Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages324
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_samvayang
File Size70 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy