________________
आगम
(०४)
“समवाय” - अंगसूत्र-४ (मूलं+वृत्ति:) समवाय [१४],
-------- मूलं [१४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४], अंग सूत्र - [०४] “समवाय” मूलं एवं अभयदेवसूरि-रचित वृत्ति:
BACOC
प्रत सूत्रांक [१४]
पर्वस्य वस्तुनि-विभागविशेषाः तानि च चतुर्दश मूलवस्तूनि, चूलावस्तूनि तु द्वादशेति, तथा 'साहस्सिओ'त्ति सहस्राण्येव साहरुयं, तथा 'कम्मचिसोही'त्यादि, कर्मविशोधिमार्गणां प्रतीत्य-ज्ञानावरणादिकर्मविशुद्धिगवेषणामा-14 श्रित्य चतुर्दश जीवस्थानानि-जीवभेदाः प्रज्ञप्ताः, तद्यथा-मिथ्या-विपरीता दृष्टिर्यस्यासौ मिथ्याष्टिः-उदितमि-18| ध्यात्वमोहनीयविशेषः, तथा 'सासायणसम्मदिहित्ति सहेपत्तत्त्वश्रद्धानरसास्वादनेन वर्तते इति साखादनः, घण्टालालान्यायेन प्रायःपरित्यक्तसम्यक्त्वः तदुत्तरकालं पडावलिकः, तथा चोक्तम्-"उवसमसंमत्ताओ चयओ मिच्छं अ-12 पावमाणस्स । सासायणसंमत्तं तदंतरालंमि छावलियं ॥१॥” इति, साखादनश्चासौ सम्यग्दृष्टिश्चेति विग्रहः, 'सम्मा-18 मिच्छदिट्रिति सम्यक् च मिथ्या च दृष्टिरस्पेति सम्यगमिथ्याष्टिः-उदितदर्शनमोहनीयविशेषः, तथाऽविरतसम्यग्दष्टिशविरतिरहितः विरताविरतो-देशविरतः श्रावक इत्यर्थः, प्रमत्तसंयतः-किश्चित्प्रमादवान् सर्वविरतः, अप्रमत्तसंयतः-सर्वप्रमादरहितः स एव, 'नियट्टी' इह क्षपकश्रेणिमुपशमश्रेणिं वा प्रतिपन्नो जीवः क्षीणदर्शनसप्तक उप
शान्तदर्शनसप्तको वा निवृत्तिवादर उच्यते, तत्र निवृत्तिः-यद्गुणस्थानकं समकालप्रतिपन्नानां जीवानामध्यवसाय-3 दाभेदः तत्प्रधानो बादरो-बादरसम्परायो निवृत्तिवादरः, 'अणियट्टिबायरे'त्ति अनिवृत्तिवादरः, सच कपायाष्टकक्षप
णारम्भानपुंसकवेदोपशमनारम्भाचारभ्य वादरलोभखण्डक्षपणोपशमने यावद्भवतीति, 'सुहुमसंपराए'त्ति सूक्ष्मःसज्वलनलोभासक्वेयखण्डरूपः सम्परायः-कषायो यस्य स सूक्ष्मसम्परायो-लोभानुवेदक इत्यर्थः, अयं च द्विविध
दीप अनुक्रम
[२७-३१]
O CKREEGos
A
asurary.com
चतुर्दश-जीव/गुण-स्थानानाम् वर्णनं
~ 59~