SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ आगम “समवाय” - अंगसूत्र-४ (मूलं+वृत्ति:) (०४) समवाय [१२], .............------------ ---- मूल [१२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४], अंग सूत्र - [०४] “समवाय” मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१२] %BA%ES दीप MIशुद्धः, तसैवाविधिनोपसम्पमस्थानुपसम्पन्नस्य वा पार्श्वखादेर्वा स्त्रिया वा वाचनादि कुर्षस्तथैव वेलायोपरि विस-1ई। म्भोग्यः, तथा भत्तपाणेत्ति उपधिद्वारवदवसेयं, नवरमिह भोजनं दानं च परिकर्मपरिभोगयोः स्थाने वाच्यमिति, दूतथा 'अंजलीपग्गहेत्ति य' इहेतिशब्दा उपदर्शनार्थाः चकाराः समुच्चयार्थाः, तत्रोपलक्षणत्वादञ्जलिप्रमहस्य वन्दना|दिकमपीह द्रष्टव्यं, तथाहि-सम्भोगिकानामन्यसम्भोगिकानां वा संविनानां वन्दनक-प्रणाममअलिप्रग्रह नमः क्षमाश्रमणेभ्य इति भणनं, आलोचनासूत्रार्थनिमित्तनिषद्याकरणं च कुर्वन् शुद्धः पावस्थादेरेतानि कुर्वस्तथैव सम्भोग्यो विसम्भोग्यश्चेति, तथा 'दायणे य'त्ति दानं, तत्र सम्भोगिकः सम्भोगिकाय [वखादिभिः शिष्यगणोपग्रहासमर्थ सम्भोगिके]ऽन्यसम्भोगिकाय वा शिष्यगणं यच्छन् शुद्धः, निष्कारणं विसम्भोगिकस्स पावस्थादेवी संयत्या वा तं यच्छंस्तथैव सम्भोग्यो विसम्भोग्यश्चेति, तथा 'निकाए यत्ति निकाचनं छन्दनं निमत्रणमित्यनर्थान्तरं, तत्र शय्योपसध्याहारैः शिष्यगणप्रदानेन खाध्यायेन च सम्भोगिकः सम्भोगिकं निमन्त्रयन् शुद्धः,शेषं तथैव, तथा 'अब्भुट्ठाणेचि याचरें । त्ति अभ्युत्थानमासनत्यागरूपमित्यपरं सम्भोगासम्भोगस्थानमित्यर्थः, तत्राभ्युत्थानं पावस्थादेः कुस्तथैवासम्भोग्यः, है उपलक्षणत्वादभ्युत्थानस्य किकरतां च-प्राघूर्णकग्लानाद्यवस्थायां किं विश्रामणादि करोमीत्येवंप्रश्नलक्षणां तथा-४ भ्यासकरणं-पार्श्वस्थादिधर्माच्युतस्य पुनस्तत्रैव संस्थापनलक्षणं, तथा अविभक्तिं च-अपृथग्भावलक्षणां कुर्वन्त्रशुद्धोडसम्भोग्यश्चापि, एतान्येव यथाऽऽगमं कुर्वन् शुद्धः सम्भोग्यश्चेति, तथा 'किइकम्मस्त य करणे ति कृतिकर्म-बन्द अनुक्रम [२०-२५] - 32 भिक्षुणाम द्वादश: प्रतिमाया: वर्णनं ~ 49~
SR No.004104
Book TitleAagam 04 SAMAVAY Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages324
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_samvayang
File Size70 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy