________________
आगम
(०४)
प्रत
सूत्रांक
[१२]
दीप
अनुक्रम [२०-२५]
मुनि दीपरत्नसागरेण संकलित
श्रीसमवा
यांगे श्रीअभय० वृति:
॥ २२ ॥
Eticatio
“समवाय” - अंगसूत्र-४ (मूलं + वृत्तिः )
मूलं [१२]
“समवाय" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
समवाय [१२],
भिक्षुणाम द्वादश: प्रतिमायाः वर्णनं
आगमसूत्र [०४] अंग सूत्र [०४]
प्रतिमाः - अभिग्रहा भिक्षुप्रतिमाः तत्र मासिक्यादयः सप्तमासिक्यन्ताः सप्त मासेन मासेनोत्तरोत्तरं वृद्धा एकैकाभिर्भतपानदत्तिभिश्चेति, तथा सप्त रात्रिन्दिवानि - अहोरात्राणि यासु ताः सप्तरात्रिन्दिवास्ताश्च तित्रो भवन्तीति, सप्तानामु पर्यष्टमी प्रथमा सप्तरात्रिन्दिवा एवं नवमी द्वितीया दशमी तृतीया, आसां च तिसृणामप्यनुष्ठानकृतो विशेषः, तथाहि-अष्टम्यां चतुर्थभक्तं तपः ग्रामादेर्बहिरवस्थानमुत्तानादिकं च स्थानमिति, नवम्यां तु उत्कटुकाद्यासनेन विशेषः, दशम्यां वीरासनादिना, तथा अहोरात्रप्रमाणाऽहोरात्रिकी एकादशी, सा च षष्ठभक्तेन भवतीति विशेषः, एकरात्रिकी-रात्रिप्रमाणा सा चाष्टमभक्तपर्यन्तरात्रौ प्रलम्बभुजस्य संहतपादस्येपदवनतकाय स्थानिमेपनयनस्येति । तथासम्-एकीभूय समानसमाचाराणां साधूनां भोजनं सम्भोगः, स चोपध्यादिलक्षणविषयभेदात् द्वादशधा, तत्र 'उबही त्यादिरूपकद्वयं, तत्रोपधिर्वस्त्रपात्रादिस्तं सम्भोगिकः साम्भोगिकेन सार्द्धमुद्मोत्पादनैषणादोपैर्विशुद्धं गृह्णन् शुद्धः अशुद्धं गृह्णन् प्रेरितः प्रतिपन्नप्रायश्चित्तो वारत्रयं यावत्सम्भोगार्हश्चतुर्थवेलायां प्रायश्चित्तं प्रतिपद्यमानोऽपि विसम्भो गाई इति, विसम्भोगिकेन-पार्श्वस्थादिना वा संयत्या वा सार्द्धमुपधिं शुद्धमशुद्धं वा निष्कारणं गृहन् प्रेरितः प्रतिपन्नप्रायश्चित्तोऽपि वेळात्रयस्योपरि न सम्भोग्यः, एवमुपधेः परिकर्म परिभोगं वा कुर्वन् सम्भोग्यो विसम्भोग्यश्चेति, उक्तं च - "एगं व दो व तिन्नि व आउट्टंतस्स होह पच्छित्तं । [आलोचयत इत्यर्थः] आउट्टंतेवि तओ परेम तिब्धं विसंयोगो ॥ १ ॥ प्ति, 'सुयति' सम्भोगिकस्यान्यसांयोगिकस्थ योपसम्पन्नस्य श्रुतस्य वाचनाप्रच्छनादिकं विधिना कुर्वन् तथा
For Parts Only
~48~
१२ सम वायाध्य.
॥ २२ ॥
norary org